पृष्ठम्:ललितविस्तरः.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अश्मपरिवर्तः । लोके श्रेष्ठः। इयं में पश्चिमा आतिः। करिष्यामि तिवरामरणदुःख स्त्रान्त में उत्तर दिशमभिमुखः सप्तपदानि प्रक्रान्तः । अनुत्तरो भविष्यामि सर्वंसयाग । अधस्तादिशमभिमुखः सप्तपदानि प्रक्रान्तः। नित्वनियामि मार च मारतेन च। सर्वनराधियाणां च निर्यापि प्रतिघाताच महाधर्ममेघदृष्टि वर्षिष्यामि येन ते सुसमर्षित ५ भविष्यन्ति । उपरिष्टादिगमभिमुखः सप्तपदानि प्रकाश ऊधं चाव लोकयति स्म । । उन्होकनयो भविष्यामि सर्वसत्त्वानां समनन्तरभा- पिता चेयं बोधिसतेन वा । अथ तस्मिन्समये अथे जिसहस्र महासहरुलोकधातुः स्वरेणाभिविज्ञान दियं बोधिसत्त्वस्वं कर्म विपाक अभिघसंता ॥ १० यदा । बोधिसत्वथरमभविक उपजायते । यदा स चानुत्तरां सम्य क्लं नौधिमभिसंबुध्यते । तदस्मान्वेवंरूपाणि ऋद्धिप्रतिहार्याणि भवन्ति । तस्मिन् खलु पुनर्भिक्षवः समये सहपितरोमकूपजाताः सर्वसत्वा अभूवन् । महतश्च पृथिवीचालस्य लोके प्रादुर्भावो ऽभूत् । भैरवस्त्र रोमहर्षणस्य । अघट्टितानि च दिक्मानुदकानि तूचि १५

  • प्रवादितानि । सर्वत्रैकालिकाच वृतस्मिन्समये चिसाहस्रमसाइ

लोकधाता सकुसुमिताः फलिताञ्च। विशुद्धच नगणतसान्मेघशब्दः शूयते स्म । अपगतमेघाल गमणाच्छनैः सूक्ष्मसूो देवः प्रवर्षति स्म । नानावर्षदिव्यकुसुमवस्त्राभरणगन्धचूर्णब्यमित्राः परममुखीय भी सौम्याः सुगन्धवाताः प्रयन्ति स्म । ज्वपगततमोरजोधूमनीहा- २० राय सर्वा दिशः सुप्रसन विराजते च । उपरिष्टाचान्तरिक्षादम्बा गभीरा महाब्रह्मघोषाः संभूयन्ते रूप । सर्वचन्द्रसूर्यगक्रह्मलोकपा