पृष्ठम्:ललितविस्तरः.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितबितरह से प्रभाभिभूत अभूवन् । परमसुखसंखगं च सर्वेसन कायवित्तसु खसंजनन्या लोकोत्तरयामेकशतसहसबचप्रमयाः सर्वचिसाहस्रमहासाह सलोकधातुः परिस्फुटो भूत् । समनन्तरातन खलु पुनर्बधिसत्त्वम् आन्तसुखसमर्पिताः सर्वसा बभूवुः सर्वरागवषमोदरतिविषाः ५दभयलोभमात्सर्यविगताः सकुशलक्रिया प्रतिक्रिता । व्या- धितानां सत्त्वानां व्याधय उपशान्ताः । क्षुत्पिपासितानां सवाना कुत्पिपासा प्रधाभूतः । मयमदमत्तानां च सत्वानाँ मदपगतः संयुक्तः । उक्तञ्च धृतिमा तिलब्धा । चक्षुर्निवलैश्च सर्वोच्च प्रति। ओबिकबेथ सत्वः श्रोत्रं । अङ्गत्वविजयेन्द्रियविकलंद्रियाः १० संवृत्ताः। दरिद्धेन धनानि प्रतिलब्धानि । बन्धनवधे बन्धनेभ्यो विमुक्ताः । जावीचिमादि कृत्वा सर्वनरथिका बलानां सर्वका रणाहुःखं तस्मिन्समयैः प्रस्रध तिर्यग्योनिवानामन्यो अन्वभवणा दिखेंयमलौकिकानां सत्त्वानां कुत्पिपासादिदुबै चुपशान्तमसूत । यदा च बोधिसत्व जातमात्रः सप्तपदानि अकतो ऽभूत् । अष संचयाकल्पकोटिनयुतशतसहवः सुचरितचरणैर्महावीर्महाद्यमः धमंताप्रतिलम्भेन तस्मिन्समये दशदिलीकधातुस्मिता बुद्ध भगवन्तस्तं । पथिवीप्रदेश वमयमधितिष्ठन्ति स । येन महापृथिवी तस्मिन्म देने नागतीर्यत तावमहब खगसमन्वागत हि भिनव जातमात्रो बोधिसत्लः सप्तपदानि प्रक्रान्तो ऽभूत् । सर्वलोकान्तरिकाश्च तस्मिन् २० समये महताबभासेन फूटा अभूवन् । महांश्च तचिन्समये गीत शब्द ऽभूचुंबशों ममेयाच तडिन्समये पुष्पचूगन्धमाल्चरत्न मरणवश्वमेधा अभिप्रयन्ति स्म । परमसुखसमर्पिताश्च सर्वसला