पृष्ठम्:ललितविस्तरः.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । बेत च विपुलं छत्र चामरश्च शुभाम्बरान् । अन्तरीयं गता देवाः स्नपयन्ति नरर्षभ । (पञ्चकुलिकशतानि प्रसूयन्ते ) पंप वरिंतु गत्व गुवदनमब्रवीत् हर्षितो वृद्धि विपुत्र तु देवा सुतो मूषितो वचः। महबुबरतनखं (घुभूित) को असौ चक्रवर्तीचरः न च भवि प्रतिघाउ जइव एकश्च भवेत् ॥ द्वितियु पुष्पु गच (रात्रि] शुद्धोदने श्रेषयित्व कसे वृश्चि विपुल देव आता पे शक्यािनां कुले । १० पञ्चविंशतिसहस्र जातः सुताः शाकियानां गु सर्व बाउंपत नपाः समा दुष्प्रधर्षाः परैः । अपय पुरुष आह देवा शुणा नशब्दं ममा छन्दकप्रमुखानि चेठीसुता जात अद्य । शता । अपि च दशसहस्र जाता हयाः कखकस्य सखा १५ तुरगवरमधान होमप्रभा मछुकशावरा ॥ विंशति च सह पर्यन्ताः कोङ्कणरजास्तथा नृपति कम लेभि चान्यक्रमी साधु देवा जया । आलु खलु ददाति गच्छाम किं वा रोम नृपा त्वमिह वणिर्ता प्राप्त श्रुत्वा वयं भट्टद्वा जया ॥ २० विंशति च सहस्र आगत्तमां हेमजाज्वला त्वरितमुपगमन्सु राजो गृहं गर्जमाना गमे ।