एतत् पृष्ठम् परिष्कृतम् अस्ति

वसनसहिता ।

अभ/२ ( क्रम V ईंग ) + १ अम मम/१

अभ/२ { कम + मंग + २३ मार्च )

अभ/२ ( क्रम V ईंग )

अश(कम्छ + अघ)

अम (कु+मु)/१ पतेनोपपने सर्वमाचार्यो क्तम् ।

                   --------------------
                    अत्र फलघलम्बश्रुतीनां खुत्रं बृहद्भुम् ।
                    ज्ञातेऽवलम्बे श्रेयः श्रुतौ दु 
                    लम्बः फलं यन्नियतं तु ते ।
                    कर्णस्यनियतत्यालयोऽप्यनियत इत्यर्थः ।

अत्रोपपतिज्ञ यस्बकर्णय कस्यपि ज्ञानादितस्य इनं 8थादिति एक्.ि भाषापैव । कथं लभ्यत इत्यर्थं प्रतिपाद्यते ।

                   ---------------------
                     लम्बज्ञानाय करण धृतव्रम् ।
                     चतुर्युजन्तस्त्रिभुजेऽवलम्बः
                     प्राग्वधमुजो कर्णभु मही भूः ॥ २४ ॥

अत्र अभ्यज्ञानार्थं सज्यनुजश्रद्दक्षिणभुजसूलगामी इष्टकर्णः सप्त- सन्नतिमितः ७७ कल्पितस्तेन चतुर्थोऽन्तलिभुजे कलियत तफस कर्ण एक भुजः ७७ । द्वितीयस्तुलक्ष्यभुजः ६८ । २ : सै ७१ ! अश २०८/५ ।

अवधलब्धे लम्बः ।अत्रोपपत्तिः । अत्र पूर्वकल्पित अकब समानलम्चतुर्मुखे कब कर्णसंयोहेन यत् घकग त्रिभुजमुत्पद्यते तत्र कध, गध कर्णभुजो भुजौ तथा कर भूश्च धूरिति प्रकप्य ‘“त्रिभुजे भुजयोय’ इत्यादिविधिना यो छकबस्तदेव घम ब असा संदे भवेदित्युपपन्नम् ।


                लम्बे हते कर्णझtथं सूत्रं घृतम् ।

यलघलद्वाश्रितबहुवर्षीत्रिश्लेषमूलं कथिताऽधधः सः । तदूनवर्गसमन्वितस्य यलम्बवर्गस्य पदं स कथंः । २५ ॥ अत्र सध्यभुञ्जालः किल कलिंपेतः ३०८/५ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१००&oldid=399362" इत्यस्माद् प्रतिप्राप्तम्