एतत् पृष्ठम् परिष्कृतम् अस्ति

लीलावती

  अतो जाताSSवाघा ११४/२ |
  तदूनभूवर्गसमण्णाव्वीतस्योत्यादिना जात: कर्न: |

अत्रोपपत्तिः । अत्रापि प्रगुक्त अकगघ समानलम्बक चलुर्भुजे घमे, बग रेखयोर्जर्गान्तरपदे गर्भ मानं स्यातहून कम भू कम, घम रेखवोर्वनेयोनर्मुलम् कव कर्नमान स्यादित्वुपपत्र सर्वम् ।

                 द्वितीकएंज्ञानार्थं सूत्रं व्रुत्तद्दयम् ।

इष्टोऽत्र कशॊ प्रथमं प्रकल्प्यटूष्य तु कन्हभियत स्थिते ये ।।२६।। कर्ने तयोः मसिंतरं च वाहू प्रकल्प्य लम्वाववघे च साध्ये २६॥ आवचयोरकेककुप्स्थयर्थत् स्यान्तरे तत्कृतिसंयुतस्य । लम्वैक्यवर्गस्य पदं द्वितीयः कर्नो भवेस्तर्वचतुर्भुजेयु ॥ २७ ॥

तत्र चतुभुजे सव्यभुजाग्राद् दक्षिभग्लजगगसेनः कर्नस्य मानम् कल्पितम् ७७ । तत्कर्णरेखाचच्छुित्रस्य क्षेत्रस्य मध्ये कर्णरंधोभयतो ये ऽयत्रे उत्पन्ने । तयो कर्ने भूमिं तदितौ च भुजौ प्रकल्प्य प्रग्वल्लम्ब स्राबाधा च साधिता । तद्दशमम् । लयः ६०। द्वितीयलम्बः २४ आबाघयो २ ५ । ३२ रेक ककुथ्स्थयोरतरस्य १३ क्रुते १६४ । र्लम्वेक्य ८४ । क्रुतेश्च ७०५६ । योगः ७२२५ । तस्य पदं द्वितीयकर्णप्रमाणम् ८५ । ।

अत्रोपपत्तिः अन्न अकबध चतुर्भजन्तः अग कर्न कल्पनेन यत् अकग, अघग त्रिभुज द्वयमुत्पद्यते प्रागुक्त्या लम्बावबधे साधनीये।


अथ कल = प्रधनलम्बः - प्रल, अल = प्रथ्साबाघा = प्रक्षा, धलै = द्वितीयो . लम्बः== द्वि, अलै =द्वितीयाबाधः = डुिआ. कल लम्बै स्वमार्गों म पर्यन्तं वर्धयिस्व धन लम्बे विधेयः { तेन असली आयतनं जातं यन्न ललै =म तथा च 'म = घले =द्विलं, अन्न कम = कल + लम ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१०१&oldid=399336" इत्यस्माद् प्रतिप्राप्तम्