एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आक्षत्रसहिता । १६३ ( ४ ) ४०३२० = दुष्यः ४३७० + शुकः २४३ १ १ ३ ८ ९ १६ १ २ १७५१११००० = गुणनफलम् । कतिपयेषु प्राचीनपुस्तकेषु निम्नलिखित गुणप्रकारेsपि स्वसुपलभ्धते । सुण्यशुष्कयोः स्थानसंख्यानितभ्यां श्चकोटिभ्य यक्ष्यतक्षेत्रमुत्पद्यते तज्ञ फलतुल्यानि वर्णकोष्ठकनि विरचय्य प्रत्येकस्मिन् कोठे कर्णरं योजनीयाः । ततो भूथर केऋऋक्रमेण मुष्याङ्क तथा केव्युपरि गुजङ्गश्च विन्यस्य प्रस्येकेन गुणकांकेल नुण्याङ्कं संगुष्य गुणक्षफलस्यैकस्थानीयकस्वरूवज्ञ४मध्ये कर्ण रेखातो दक्षिणक्षेत्रे तद्धस्तसळधी तु तद्वयमभागे स्थापयेत् । एवम ते ह्यर्दयोः कर्णये- रेस्तर्गतनीं तिर्यस्थितानामेका येमे हि गुल्फी भयादिति । यथ' नुष्य;=२३५९ १ ४ U१८७३२ 9 . १ ३ %22 असोऽत्र गुयान्फलम्=१७१६९४० गुणनेऽस्य विशेषः । यदि काचित्संख्या ६, १’, ६ ३ इत्यादिभिर्गुण्यते तदा तत्र प्रथमं तस्यास्ते क्रमेण ९,००, ००० इत्यादीन् निवेश्य २, ४, ८ इत्यादिभिर्विभक्areतदर वास्तवं गुणनफलं भवतीति । (१) यथा शुGयः १७२, गुणकः ? अत्र १७२ ८ २ = ८६९ नलम् । २) गुज्यः १७२, गुणः १५ १५ २ ० से १०गुणित ८९०८ ६ ११ योगेच ३६१२ = १६ जुणितम् । ३) भूयः ३८, गुजस् ३६ ३८२० ४ = १९० डॅशनफलम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१७२&oldid=162590" इत्यस्माद् प्रतिप्राप्तम्