एतत् पृष्ठम् परिष्कृतम् अस्ति

लीलावती ।


एवं सर्वं "व क्रिया भवनतोति धोमन्द्रिहनायम् । परञ्च यत्र भयभज्यभाजकयार्दश- मलवसंख्ये न रूप समाने तत्र प्रथमं समे ते विधायात्रापि क्रिया कार्यनि जननसि ध्येयम् । ष्रुथ त्रराशिकप्रकरणम् । तत्रादौ तावच्च्कव्रुद्विकलान्तरग्ननाम् विचारः क्रियते । कस्मिन्नपि नियसिते काले यस्य कस्यापि मूधनस्य कलान्तरमानीय तन्तूल- धने स्म्योज्य तस्यात्पुन: कलान्तरम् तप्रसाव्य तन्मिष्र्धने संयोज्य पुन: लकलान्तरम् लाध- नीयम् । एवम् सुरुर्मुहुर्यत्र कलान्तरमानीयते तत्तु चक्रव्रुज्विकलान्तरमुकयते यथा शतस्य ज्ये यद्येकस्मिन् वर्षे सार्धमुरद्राद्वयं कलान्तरम् स्यातदा वर्षत्रये । रू० ३२१ सा ८ शतेषाम् चक्रब्रुङा कलान्तरम् किमिनि? अत्र रू० ३२१ आ० ८ = रू० ३२१५ रू० रे ओ० ८ = २.५

            ३२१.५
              १.५
             १६०७५
             ६४३०

- ९२१.५ = एकस्मिन् वर्षे कलान्थरसू ३२१.५


३२१.५३७५ = " " सकलान्तरमूलधनम् ३२९.५३७५ १.५


१६४७६९८७५ ३५१०७५०


८.१३८४३५ = द्वितीयवपम् कलान्तरम् । ३२१.५३०५


३३७.७७५९३७५ = " " मिश्रधनम् ।

        २.५

१६८८८७९६८०५ ६७५५५६८७५०


८.४४४३९८४३७५ = त्रुतीयवर्षे कलान्तरम् । ३३७.७७८९३७९


३४६.२२०३३५१९३७५ = " " सकलान्तरमूल्धरम् । ३२१.५ = मूलधनम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२०५&oldid=399326" इत्यस्माद् प्रतिप्राप्तम्