एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३०
२३०
लीलावती

परिशिष्टम् अत्र म ) ( न ) समीकरणयोघतिन--- प च * त = ( अ. ग+क. घ ) (अ. घ+क.ग )

प^२ =( अ ग +क घ ) ( अ. घ+ क ग)/

       अ. क + अध


एवं (स ) (स ) समीकरणयोवतिन- चरे. प×त= ( अ. ग÷क घ ) ( स. क. + गघ ) - ( अ. ग+ क. घ ) ( अ. क + . ध ) अ.घ क. ग प^२, च^२ अनर्मूले प ,च माने जाते अवतस्तेनेोपपत्र सर्वं ब्रह्मगुसोक्तमिति ।

अथ वृत्तफलानयनम् | अ क

स्त्र ग


अत्रापि वृतuft: सूक्ष्मविभाग कृत्वा प्रतिभागेभ्यः केन्द्रतोऽनेकानि तुल्य- त्रिभुजान जायन्ते । अब कुत्रापि परिधि छित्वा निजानि तथा निवेश्यन्ते यथा सकले वृत्तं अकमव आयतरूपे क्षेत्रे परिणामित सचेत्, यत्र अब वा कम वृत्तव्यासाख्या कोटिस्तथा अक वा धग परिव्यर्धout भुजो भवतीति स्फुट, मेव गणितविशम् अत आयतक्षेत्रफलानयनेन---- उपपन वृत्तफलानयनम् । अथ प्रसङ्गादीर्घवृत्तफळानयनमपि प्रदश्यते । अब दीर्घवृत्तवृहद्रयासोपरि प्रदूवृनं स्यात्तस्य दीर्घवृक्षस्य च यःसम्वन्धः स एव तदीयलघुमहद्ववासार्धयोरपि भवतीति दीर्घवृत्चरचनया स्फुटं गणितमाम् । दीर्घफल लब्यास A wwhe VIEW ४

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२४१&oldid=399451" इत्यस्माद् प्रतिप्राप्तम्