एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
२३५
लीलावती

२३५ लीलावती-

एतेनेदमवसीयते यद्येपामङ्कानां भेदज्ञानमभाष्टं तत्र प्रथममेकम् कोष्टं शिरसि लिखित्वा तदनं एकैकवृद्धचा संख्यासमानि कोष्टकानि क्रमेणाधोऽधां नित्रेसनोयानि| तत्र कोष्टप्रान्तयोरेकैकं मध्येचांपरितनकाष्टकमेख्ययांयौगसमं च लेखनोयमेवमन्तिमकोष्टकस्याः सर्वेङ्का वास्तवभैदा भवन्तीति|

एवमत्रानेकम् विटोपाः सन्ति ते ज बीजगणितावसां चर्णयिष्यन्तं। किमत्र ग्रन्थबाहुल्येनेति दिक्|

अथाङ्कपाशीयामेदानयनायोदाहरणं| पञ्चस्तानस्तितैरङ्कैर्दद्यद्योगोव्विबहनयः| कति संख्याविबेदाः स्युलू त्नगाणितिकांतमाः।।

न्यासः। स्थानसंख्या ५, योगः ३४ अत्र नचान्वितस्यानमंख्यातोधिकयोगत्वादाचार्यप्रकारेण भेदमानम् न्यागच्छस्यतो "दशघ्रन्थानसंख्यायामेकेकयं प्रविशोधये" दित्यादिमदीयविधानेन-

दशघ्रन्थानसंख्या ५० योगेन ३४ अनेक हीना ६६ रदमेवाङ्कैक्यम् प्रकल्प्य भास्करोक्त्या भेदमानम् = १५.१५.१३.१२/१.२.३.४

       = १५.७.१३
       = १३६५ 

ततः प्रथमसूत्रेण - १६ - ९ = ७ अस्मात् योगान् भेदमानम् = ६.५.४.३/१.२.३.४

       = १५ 

अथ प्रथम भेदमानम् = ५ ∴ ख = १५.५ = ७५ अतो वस्तयभेदमानम् = १३६५ - ७५

               = १२९० 

एतस्तं भेदमानम् प्रथमसॊत्रेमपि भवतीति धीरैस्वगन्तव्यं| किमत्र ग्रन्थविस्तरेण|

अथेदानीम् वर्गात्मकचक्रेङ्कस्थापनप्रकारः प्रदर्श्यते |

विपसाङ्कवर्गकोष्टके सर्वोर्ध्वे मध्ये स्वपं स्थाप्यम्| ततः सर्चादः कोष्टकस्य दिक्षिनपार्श्वे द्वौ स्थाप्यौ ततो दक्षिणकर्णरेखामार्गेनोर्ध्वभागक्रमेण तदुतरसंग्व्याः स्थापनीयाः| यत्र तिर्यक् कोष्टकानममावः पूर्णो वा तत्र तदधस्तदुतरसंख्यां विलिख्य पुनस्तिर्यमार्गेण तदुतराङ्काः स्थाप्याः| एवं तावत्कर्म कार्यं यावस्चक्र कोष्टांकाः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२४६&oldid=399293" इत्यस्माद् प्रतिप्राप्तम्