एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
२३६
लीलावती

परिशिष्टम् | २३६

पूर्णाभवेयुः | तथाकृते सर्वेषां तिर्यगूर्ध्वाधरकर्णगत कोष्टकाङ्कानाम् योगः समो भवतीति |

स च न(न^२ + १)/२ एतस्मितो भवतीति त्फ़ुटम् गणितविदां | परमेवं तत्रैव स्याधत्र १,२,३........न^२ इत्यादयोह्यङ्काः सन्ति | तथाहि -

त्रिवर्गचक्रे |

८ १ ६

३ ५ ७

४ ९ २


यंचवर्गचक्रे |

१७ २४ १ ८ १५

२३ ५ ७ १४ १६

४ ६ १३ २० २२

१० १२ १९ २१ ३

११ १८ २५ २ ९


सप्तवर्गचक्रे |

३० ३९ ४८ १ १० १९ २८

३८ ४७ ७ ९ १८ २७ २९

४६ ६ ८ १७ २६ ३५ ३७

५ १४ १६ २५ ३४ ३६ ४५

१३ १५ २४ ३३ ४२ ४४ ४

२१ २३ ३२ ४१ ४३ ३ `१२

२२ ३१ ४० ४९ २ ११ २०


अथान्यथा वा | विपमाङ्कचक्रस्य माधयकोष्टादुपरितनकोष्टके सूपं लेख्यं ततो दक्षिणतिर्यग्मार्गणोर्ध्वभागक्रमेण तदुत्तरसंख्याः स्थापनीयः | यत्र निर्यक् कोष्टकानानभावस्तत्र यतोक्त्या सर्वाधः कोष्टकदक्षिनपार्श्वे तदुत्तरसन्ख्यां लेखया | यत्र तिर्यक् कोष्टः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२४७&oldid=399298" इत्यस्माद् प्रतिप्राप्तम्