एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
२३७
लीलावती

२४० लीलावती


पूर्णस्तत्र तदुपरितनकोष्टद्वितयं तदुत्तरसंख्या लोखनीया, यमुपरितनकोष्ट कद्वयस्याभावस्तदाधः कोष्टद्वयं हित्वा तृतीयकोष्टे ददुत्तराङ्के लेख्यः | अन्यत्पूर्ववदेच सर्व भोधरन् एवं कृते तिर्यगूर्ध्वाधरकर्णगतकोष्टस्थानामङ्कनाम् युतिः समैव भवतीति विम्नलिखितक्षेत्रतः स्फ़ुटसेव |


अथ पञ्चवर्गचक्रे |


२३ ६ १९ २ १५

१० १८ १ १४ २२

१७ ५ १३ २१ ९

४ १२ २५ ८ १६

११ २४ ७ २० ३


अथान्यथा वा युक्तिः | प्रथमं पदसंख्याया वर्गतमं चक्रद्वयं विचाय पर्थमचक्रकोष्टेपु १,२,३,...न इत्यादयः स्थाप्यास्तथा द्वितीयचक्रकोष्टेपु ०,न , २ न...(न-)न इत्यादयश्च स्थापनीयस्तयोक्ष क्रपोर्योगवरेन तृतीयचक्रां भवति यत्र तिर्यगूर्ध्वाधरकर्णगतकोष्टकाङ्कानां योगो वास्तवयोगसमो भवतीति |


३ २ ४ ५ १

१ ३ २ ४ ५

५ १ ३ २ ४

४ ५ १ ३ २

२ ४ ५ १ ३

(१)


० ५ १५ २० १०

५ १५ २० १० ०

१५ २० १० ० ५

२० १० ० ५ १५

१० ० ५ १५ २०

(२)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२४८&oldid=399316" इत्यस्माद् प्रतिप्राप्तम्