एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३८
२३८
लीलावती

Caption text
१९ १५ ११
१८ १२ १४
२० २९ १३
२४ १५ १७
१२ १० १६ २३

(3) यथा १ वर्गचक्रेडथापनाव प्रथमं ( १ ) चक्रस्य वामकोणे त्रयः स्थाप्यास्त तस्तिर्यकोष्ठेषु दक्षिणमार्गेण स एवाङ्काः स्थापनीयाः । तत अवशिष्टेष्वपरितनपंक्ति- स्क स्वेच्छया १,४,५,२ संस्थाप्यास्तिको दक्षिणमागंण पुनत एवाडा: स्थापनीयाः । ततोऽवशिषु यथोच्या तथाऽङ्कः स्थाग्यो यथा तिर्यगधर्वाधरंप- क्तिकोटकाकानां योगः १५ जातः । एवं ( २ ) चक्रे दक्षिणकोणे १० संस्थाध्य कर्णगतकाष्टेषु वामभागकमेण त एवा- हा लेखनीयाः | अवाव्यवशिष्टेबुपरितनपक्तिस्वेच्छा ०,५,१०२० बिलिख्य स्वरुवाधस्तियैकोष्टेषु वामभागक्रमेण त एवाडा अभ्वसनीयाः । अनाय afterft केटfe तथा पूर्यन्ते या सर्वत्र तिर्यवीधरपंतितकाठेषु, १५, २०, युः । एवं कृतेऽत्र धिरकगितकोटकाङ्कानां योगः ५० समे जाला ।

3 मथान (१) (२) चक्रोर्याक्रमसंयोगेन ( ३ ) चक्रं समुत्पद्यते यन्त्र तिर्यगृहर्वाध र कर्णगत काष्ठान योगेोहि ५५ समा जायते । एमनेकानि विप मार्गकाष्ठकास्थापन प्रकारान्तराणि भवन्ति । अर्थवानी समावर्गकाप्टेऽस्थापनाथ तत्र तावत्समास्य वर्गक्षेत्रे विधेये यत्र संख्यावर्गसमानि कोष्टकानि च लिखितानि सन्ति । अन्नाद्यन्ताम्भ्यां तुल्यान्तरित तिर्यगृध्र्वाधरी काष्ठ व सजातीये कथ्येते । ततोऽत्र प्रथमक्षेत्रे वामभागस्था. नमारम्यावादक्षिणका क्रमेण १, २, ३,,,,,न इत्यादयोऽङ्का: स्थापनी- यास्तव स्वस्थसनातर्ध्वकाष्ठेषु त एवाङ्का लेखनीयाः । ततो sवशिष्टेषु प्रथमो- पंक्तिकोष्ठेषु प्रथमान्तिमा तथा स्थाप्य यथा केोप्ठेपुसमा शङ्का भवेयुः । ततस्तत्तिर्यक्सजातीयेपु के तत्पुरका शनीयाः। एवनवशिष्टेषु व्यायूर्ध्वपं. किगतकाष्ठेषु यथोक्ता तथाsका निवेशनीया यथा प्रत्यूर्वाधरपंक्तिगतकाष्ठेषु समस्याने समा अड्डास्तथातिर्यक् पंक्तिगतकाष्ठेषु प्रतिपंक्तामेकादयो भवन्ति । एवं कृते घिरकर्णगतकाष्ठयोगः समानेो भवति । २१

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२४९&oldid=399449" इत्यस्माद् प्रतिप्राप्तम्