एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
२४०
लीलावती

परिशिष्टं। २४३

थथा ४ अस्य वर्गचक्रे क्रमण १, २, ३,........ १६ स्थापिताह। अत्र कर्णगत कोष्ठाड्कंवागः = ३४। परं च तिर्यक् पङ्किस्थकोष्टाङ्कवागस्य समत्वकरणाय तत्र तावत्समार्घस्थाने न^२/२(न-त्य+१) इयं संस्व्या योज्या तथा तडूर्ध्वसजातीयकोष्टेपु च हेया। पुवमेवोर्घ्वपङ्कावपि ध्वेयं। तथा परिवर्तिते जातं।

१  २  ३  ४                          
५  ६  ७ ८ 
९  १० ११ १२ 
१३ १४ १५ १६ 
१  १५ १४ ४ 
१२  ६ ७ ९ 
८  १० ११ ५ 
१३  ३ २  १६ 


सन्नं प्रतितियंगूर्घ्वाधरकर्णगतकोष्टाङ्कानां संयुतिः ३४ समा भवतीति ल्फुटं द्यश्थते। पुवमत्र वहवो विरोपाः सन्ति ते जाङ्क्प्रपञ्चे बहुशो वक्ष्यन्ते परन्तत्र ग्रन्थाविस्तरभयादवहुपयोगाच्च नास्माभिः सर्वे प्रकारः परकटीकृत इति | अत्रगणितजान लिप्सुभिश्छावैभिषेपार्य नारायणभट्टकृता गणितकौमुदी विलोक्वा किं बहुना |


अथेदानीमथ्थासार्तं कानिचिदुदाहरणानि प्रदर्श्यन्ते।

(१) कस्याअपि चत्वरमूमेहे प्रतिदिनवर्धमानवासो ४५ वर्दैः योम्शदिनैस्तथा सप्तत्रिश्द्वर्दविशतिदिन्नैश्च चर्व्यते तदा स एव वसो २१ वर्दैः कियद्भिर्दिनैरिति।

                                        उत्तरम् ४० दिनैः।

(२) संस्यापि १० हस्तमितगोलपरिवेः परित्रमणाय केऽपि चत्वारः पुरुषाः पुनः सहैच तत्स्थानं यायच्चप्यतोस्मानिसतावद्भ्रमितव्यमिति स्थिरीक्रुत्य प्रतिहोरोयां २, ३, ४, ५ कोशार्धमितगतिभिः कस्मादप्येकस्थानाध्युगपदेव चलितवन्तस्तदा ते कियता कालेन पुनस्तत्स्थानं प्राप्नुवन्तीति |

                                    उत्तरम् ३.३/४४ मि०|

(३) चयः पान्याः समानि फलानि विमज्य भक्षयाश्चकुः| तत्र प्रथमस्चाष्टो द्वितोयस्य च पट्फलान्यासन्प| परं तृतीये हि यस्य फलं नासीत्ताभ्यां चतुर्दशका किणीर्ददौ तदा पृथक् ताभ्यां कियत्यः काकिण्याे लब्धा इति|

                                         उत्तरम्‌ १०, ४|

(४) रामः श्यामतो १८० हस्तान्तरेऽग्रे वर्तते। अथ रामः प्रतिवण्टायां २.१/२ क्रोशार्धमितगत्या चलितुमारेमे। पट्कमिनटचलनानन्तरं श्यामोऽपि प्रतिहोरायां।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२५१&oldid=399168" इत्यस्माद् प्रतिप्राप्तम्