एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४१
२४१
लीलावती

J ३ क्रोशार्धमितगतिव्यवस्थया व तयोः सम्मेलने जातमिति । ( ५ ) राघवः कस्यापि कार्यस्य भाग १० होराभिः, नरेश: शेपस्थ सागं १२ घटिकाभिस्तथा दिनेशोऽप्यवशिष्स्य सम्पादयति स्म । ता मिलिटेखिमिद्विगुणं कार्य भार्ग ९ घटिकाभिः पृथकू २ किनिदिनैः क्रियत इति । उत्तरम् ३० २३७/ ७७२ व

( ६ ) अकस्यापि कार्यस्य २० विधायक पुरुष समासयत् । मिलता ताभ्यां त्रिभिति: कार्य के तत्काय विदितैः कर्तुं शक्यते । (७) (४ १/२ * १७ १/७ * २ १/५ )/५ १/६ * ९ ४/७ उत्तरम् १६ १/१६| (८)

४९ *  १०९ / ४५

संक्षेपरूपं किम् ।

उत्तरम् ८२९। (९) द्वाभ्यां प्रनालीभ्यां कोऽपि तडागा १२ मिनटे: पूर्यते । तत्रेका प्रारी २० मिनटैस्तं पूरयितुं शक्नोति तारा पृथग्विमुक्ता किता कालेनेति । उपरम ३० मि. (१०) काऽपि नौया अनुकूटवेगेन घटिकात्रये सार्धसतकोशा नलिकामति, तथा पुनः परावृत्य नद्याः अतिकूलगेन सार्धवटीभिः स्वस्थानति वा प्रति- घरिकाय नमः कस्तथा नौगतिथ केति । उत्तरम् नदीः ६ को. नौगतिः ६६. २१ ) कस्यापि नगरस्य जनसंख्या: ८०००० सन्ति यदि तत्र प्रतिवर्ष दशमानवाः प्रतिशतव्यवस्या वर्धन्ते तदा द्वितीय तस्य नगरस्य जनसंख्याः कियस्य इति । अत्र संपरूप किमिति | उत्तरम् १६७१४ । अन मानं किमिति ? उत्तरम् १९८२ ( १३ ) कोsपि नटः कथयति ययः कोऽपि त्याण्डित्य जानाति तात मे दादास्यामि, यदि व नहि कैरपि बुच्यते तदा तैरव रूप्यकार्क दातव्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२५२&oldid=399450" इत्यस्माद् प्रतिप्राप्तम्