एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४२
२४२
लीलावती

13 AP "N परिशिष्टम् । मितिव्यवस्था स्वव्यापार कृत्वा षोडशमुद्रां च गृहीत्वा ना गतवान् | तदातस्य किगद्वारी विजयः स्यादिति । उत्तरम् ६ वाय ( १४ ) पञ्जावमेल्या प्रतिकार्या स्वगेन पश्चदशकोशानातका मति, किन्तु प्रति ३५ क्रोशान्तरे ८ मिनटपर्यन्तं तिष्ठति ता सनाय कियान् कालो भवतीति । उत्ताम् ७ २० घ ९/७ मि ( १५ ) एकविंशतिः पुरुषास्तश्रीनविंशतिः सन्ति । अथात्र ताल पुरुषस्त्रीणां तथा निवेशः क्रियते येनैकस्यां पताकत्र हो नरो न भवेताम् | तथाविधो निवेश: कियन्मित इति । उत्तरम् १५४० ( १६ ) २, ३, ०, ३, ४, २, ३, एसिरंकै: कियन्तोटा निष्यन्ते येषां किञ्चिन्मोत्यं स्यादिति । ( १८ ) २+७÷१४ + २३+३७+,,,,,, १२ पद्यपर्यन्तम्| अम्र समधनमानं किमिति |

उत्तरम् ३६० ( १७ ) काशीतः प्रयाग्रगमनकारि धूमशकर्ट मध्ये नवमितेषु स्थानेषु तिष्ठ- ति । तत्र षट् पुरुषण भिन्न भिन्न चिटिकां गृहीत्वा समागतास्तदा कियत्या विभि नचिटिकाः तेषां सन्तीति । १२ पदपर्यन्तम् । उत्तरम् ७१४ | ( १९ ) अयथ्याश्चतुर्यु पदेवान्तोर्योग तथा मध्यतः १५ ता तानि धनानि कानेि । उत्तरम् १,३,५,७ (२०)

    १
   २ ३
 ४ ५ ६
७ ८ ९ १०

अत्र प्रतिपपन्चिगतसेख्यायोग: = न (न^२ +१)/२ कथम् ? इति परिशिष्टप्रकरणं समाप्तम् ! इति शम् ।

अस्व सर्वाधिकारोऽस्ति रक्षितो हि प्रकाशकः । अन्नत्यविषयास्तेन प्रकाथा चैव केनचित् ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२५३&oldid=399448" इत्यस्माद् प्रतिप्राप्तम्