पुटपरिशीलयितुं काचित् समस्या अस्ति
२४३
२४३
लीलावती

वासनाकर्तुर्वंशपरिछयश्लोकाः|

आसीच्छी हरिवल्लभः क्शिनिपतिर्मान्या वदान्यो नृणां विख्यातोऽततृकीर्तिकल्पलतया हालण्डनं मण्डलम्। यश्चकेऽमरराजगम्यभ्वनौपम्यां नृपालोछितां देवोध्यानयुनां सुगम्यवसतिं श्रीस्वर्णमिधाम् ॥१॥

सेयं विमृतिजननी जननीय राजधानी नृपालोच्चितां । सिम्हेस्त्ररादनतिदूरतरे छत्राव्यां गराजतीह मिथिलाविपयान्नराला ॥२॥

ततः प्रतीच्यां विलयामिधाना नदी विशाला किल कौशिकायाः। जलम् वहन्तीह विराजते वै तदन्यतीरम् सुगमा सुरभ्या ॥३॥

शाण्डिल्यगोत्रप्रभवाम् द्विजन्मा वस्तीतिनामाऽत्र वुधः समासीत्। सम्मनितः साधु सुवर्णवर्शाधिरौ स्तथान्यौश्च जनेशमान्यैः ॥४॥

यो दैवविध्यकुशलोऽतिधीरो विचक्श्णः कार्यविरौ गमीरः। सद्ब्रह्म्णो वेदपथानुगामी सदा स्दाचारफुमाभिमानी ॥५॥

पतिव्रतार्या ग्रुहदेवताया स्वधर्मपत्याम् हि सुतदयम् यः। सदैहिकामुसिकसाधनार्यमुन्यादयामास जितेन्द्रयअत्मा ॥६॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२५४&oldid=399415" इत्यस्माद् प्रतिप्राप्तम्