एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४४
२४४
लीलावती

प्रश्नपत्रम् | अथेदानी छात्राणां सौकर्याय वाराणसेयराजकीय महाविद्यालयस्य ज्यौतिषमध्य- मपरीक्षायाः लीलावतीसम्बन्धिनः कतिचन प्रश्नाः प्रदर्यन्ते, बहुत्र चोत्तरयितुं समेत निवेशितः | १६३१ वर्षे | १ ) 'स्वार्थ प्रादात्प्रयागे नवलवयुगल मिल्यस्योत्तर कतिधा भवति सर्व प्रदर्शय | ( अत्र परिशिष्टस्य नैराशिकप्रकरणे (४) प्रश्नो द्रष्टव्यः ) ( २ ) यदि भारतवर्षे प्रचलितमुद्राया मानं है ( अहादशाणकाः ) देशान्तरे चास्य मानं १ ( १६ आणकाः ) तदा भारताद्देशान्तरे प्रेषितैक कोटिमुद्रायाः कि मूत्यं स्वात् । विनिमयै कस्य हातिः | ( ३ ) समव्ययशालिनो नवमनुष्यात्मकस्य कुटुम्बस्याष्टभिर्मासैः ४८० मुद्राव्ययो भवति, तदा २४ जनात्मकस्य १६ मासैः कियान् व्ययः ? ( ४ ) जात्यंत्रिभुजे यन्त्र क = कर्णः, को == कोटिस्तथा भु = भुजस्तदा क+को, भु = ज्ञाने, क-को, भुज्ञाने तथा केवल 'भु' ज्ञाने च पृथक् २ सर्वेषां ज्ञानोपायःकः ? ( ५ ) वृत्तव्यासः २० ज्यामितिः १६ किमत्र शरप्रमाणम् ? ( ६ ) छाययोः संयुतिर्यन्त्र षड्विशतिसमा भवेत् । कर्णेयोरटत्रिंश पृथक् सर्वमिति चद || ( एतदर्थ "छाययोः कर्णयोयें युती स्तस्तयो” रित्यादिमदीयो विशेषो द्रष्टव्य:॥) ( ७ ) गुणलब्ध्योश्च विषमे गृहीते तक्षणे फले । हानिः : का समुदाहृत्य प्रश्नस्योत्तरमालिख । ( ८ ) 'मरुककपाललै रित्यस्योत्तरं किमिति । सन् १६३२ { १ ) (क) वियोज्यः =५४४६७००९, वियोजकः = ३५९७८६७७, वियोगफलं न = १८०२-८६७५ | एतेषाः तद्यतितेषु रिक्तस्थानेषूचिताङ्कपूर्तिःकार्या।

( २ ) (ख) एकः फलविक्रेता इम्मेण १८ आम्रफलानीति पण्येन २८ द्रम्मैरानफ कीत्वा दम्सेण १२ आम्रफलानोति पण्येन फलानि तावद्धिकीतवान् सावत् १२ मलामो न जातः । तदा तत्सन्निकटेऽवशिष्टफलसंख्या का ?

( २ ) (क)

अस्य सरलस्वरूपमपेक्षितम् । (१/२ + ६/१७ -१ऽ९)/ १- १/९((६/१७/+१/९)/१- १/९(६/१८+१/९७))

(अत्र परिशिष्टस्य भिजनकीर्ण द्रष्टव्यम्) (ख) ३३०७६१६१ अस्य घनमूलं किम् ? ( परिशिष्टगतवनमूलानयने (१) प्रश्नोलॉक्यः )

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२५५&oldid=399447" इत्यस्माद् प्रतिप्राप्तम्