एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयोयगिन

अम ( कम + मम ) = २ △ अकभ + २ +A अगम व, अम - भु = ३ { अक्रम - + अगम ) वा, लं , भु - = २ AS अकग लें ऽ A श्झ? = ; २ अत उक्तं लम्बगुणं भूभ्यर्धमित्यादि । चतुभुर्भुत्रिभुजयोस्पषुस्पष्टफलानायने करणसूत्रं बृत्तम्। सर्वदोतिलं चतुः स्थितं बाहुभिर्वैरर्हितं च तद्वधात् । मूलमस्फुटफलं चतुर्मुजे स्पष्टमेवभुदितं त्रिबाहुके ॥ १९ ॥ उदाहश्यम् । भूमिश्चतुदर्शपिता मुखभङ्कसङ्ख्यं बाह्र त्रयोदश्यादिवाकरसम्मितौ च । लम्वोअपि यत्र रविलंख्यक एव तत्र क्षेत्रे फलं कथय तत् कथितं यदाध्यौः ॥ १ ॥

१~~ भूमिः १४ ? मुखं 21 वाहू १३ । १२ ।

११ लम्बः १२ । उक्तवत्करणेन जातं क्षेत्र- फलं करणि १8E8० । अस्याः पदं – किञ्चिदूनमेकचत्वारिंशच्छुतम् । १४१ । इदमत्र क्षेत्रे न वास्तयं फलं किम्तु लम्बेन निधनं कुमुखौक्चखण्ड मिति वक्ष्यमाणकरणेन वस्तयं फलम् १३८ अत्र त्रिभुजस्य पूर्वाद्हूतस्य । न्यासः । भूमिः १४। भुजौ १३ । १५ । अने १३ // १६ नापि प्रकारेण निंबाहुके तदेच वास्तवं फलम् ८६ । अत्र चतुर्भुजस्थादपष्ट मुदितम्। अत्रोपपतिः । अन्न "त्रिभुजे भुजयेयणस्तदन्तगुणो भुदा हतो ल्ब्ध्ये" -(अ२- क*} त्यद्यचर्यविधिना पूर्वेकदिपत अकरा त्रिभुजे लध्वबाधर = कै ततः "स्वबाधrशुजकृत्योरन्तमूलं प्रजायते लम्ब" इत्यादि लम्बुर्गः। १४ २ २४

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/९०&oldid=399401" इत्यस्माद् प्रतिप्राप्तम्