पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/104

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 10] ब्राह्मस्फुटसिद्धान्तपरीक्षाध्यायः 79ا [ राहुकृतग्रहणस्य खण्डनम्] अन्यद्योजनबिम्बैनिरागमैस्त्वेन्दुं भा भुवर्या सा । निजकर्णे यातीन्दोर्ग्रहणे प्रतिवेत्ति नो किञ्चित् ॥ ३९ ॥ नो वा गोलं नो लम्बनकं संस्थानं नो तथा क्षेत्रम् ।

नापि रविग्रहहृदयं जिष्णुसुतो गणितगोलबाह्योऽयम् ॥ ४० ॥

खण्डयति तमोऽर्धेन क्षपाकरं विद्युदलेन तिग्मांशुम् । राहुकृतं च ग्रहणं प्राहास्तसमस्तशास्त्रार्थः ॥ ४१ ॥ [त्रिभोनलग्ननतांशसाधनस्य खण्डनम्] वित्रिभलग्नापक्रमपलांशयोगान्तरं त्रिभोनलग्नस्य । नतभागास्तदयुक्ततं दृ[क्क्षे]पे वित्रिभं च यतः ॥ ४२ ॥ [दृक्कर्म-खण्डनम्] उदयास्तमयभानोरिष्टे काले ग्रहस्य दृक्कर्म ।

कृतवान् जिष्णुसुतो यत्स्वौदयिके सुगणितजाड्यं तत् ॥ ४३ ॥

Text of Ms. A : [39] अन्पद्योजनविवैर्निरागमैत्म्वेंद्रमाकुवद्या सा निजकणेंत्पातीड्रहणे प्रतिवेति नो किंचित् ॥ ॥

[40] ना व गोवाना लंबनके शंस्छानं नो तथा क्षेत्रं ।

नापितविग्रहह्रदपं डिष्णुसुतो गधितगोलवाह्योपं । । [41] खंडयति मोतर्धेन क्षपाकरं तिग्मांशुं विधुदलने राहकृतं च ग्रहणं घाहास्तसमस्तस्त्राशार्थः । । [42] वित्रिभलग्लापक्रमपलांशघोगांतरं त्रिभोनलातस्प नतभागास्तदयुक्तं दृये वित्रिभं च यतः । [43] उदयास्तमय भानोरिष्टे काले ग्रहस्प दृक्कर्म कृतवां जिष्णुसुतो पत स्वौदयिके सुगणितजाद्यं तत्। Ms. B : 42 घोगांतरं