पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/106

एतत् पृष्ठम् परिष्कृतम् अस्ति

II. स्फुटगत्यधिकार: 1. सूर्याचन्द्रमसोः स्फुटीकरणविधिः [उपोद्घातः] नीचोच्चवशाद्द्युचरः कक्ष्यायां दृश्यते न मध्य[स]मः ।

यस्मादत: स्फुटत्वं नीचोच्चविधानतो वक्ष्ये। १ ।।

[अर्धज्या-कलाः]

अर्धज्या रसबाणाः [५६] करशशिशशिनो [११२] गजाङ्गचन्द्रमसः[१६८] । वेदाकृत[यो] [२२४] व्योमस्तम्बेरमबाहवो [ २८०] रसाग्निगुणाः [३३६] ॥ २ ॥
नेत्रनवहुतभुजो [३९२] गजजलधिकृताः [४४८] कृतनभोबाणाः [५०४] ॥ नन्दशिलीमुखबाणाः [५५९] शरशश्यृतवः [६१५] खपर्वताङ्गानि [६७०] ॥ ३ ॥
तत्त्वागाः [७२५] खाष्टनगाः [७८०] शराग्निनागा [८३५] नवाष्टपवनभुजः [८८९] ।

रामाब्ध्यङ्का [९४३] नगानवनन्दाः [९९७] कु[श]राभ्ररजनीशाः [१०५१] ॥ ४ ॥ Text 0f Ms. A : [1] नोचोश्चवशाघुचरः कक्ष्पायां दृश्यते न मध्यमः घस्मादतः स्फुटत्वं नीचोच्चविधानतो वक्ष्ये ॥ ॥

[2] अर्धज्या रसवाणाः कर । शशिशशिनौ गजांगचंद्रभसः

वेदकृतव्योमस्तंर्भरमवाहवो रसाग्निगुणः । [3] नेत्रनवहुतभुजो गजजलधिकृताः कृतनभोवाणाः नंदशिलीमुखवाणाः शरशशपृतवः खपर्वतांग्गनि । [4] तत्त्वागाः खाष्टनगाः शराग्निगाना नवाष्टपवनत्तुजः रामान्पंका न्पगनवनंदा कुराभ्ररजनीश्म: Ms. B : 3 d पर्वतांगानि