पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/107

एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः II शरखशिवाः [११०५] स्तम्बेरमतिथिशशि[नः] [११५८][जलधरप्रकृतिशशाङ्काः (१२१०)). ॥ शिखिरससूर्याः (१२६३) शरशशिवह्निधराः (१३१५) स्वराङ्गरामभुवः(१३६७) ॥ ५ ॥ नागैकवेदशशिनो (१४१८) नवरसशक्रा (१४६९) नखेषुरजनीशाः (१५२०) ॥ खागतिथयो (१५७०) नखनृपा (१६२०) नवरसनृपा (१६६९)] धृतिसप्तभुवः [१७१८] ॥ ६ ॥ सप्तर्तुसप्तशशिन[१७६७]स्तिथिधूतयो [१८१५] द्वयङ्गनागहरिणधृतः [१८६२] ॥ नवखाङ्कभुवो [१९०९] रसशरनवचन्द्राः [१९५६] करखशून्यकराः [ २००२] ॥ ७ ॥

नगकृतखनया [२०४७]] द्विनवव्योमभुजाः [२०९२] सप्तविश्वनेत्राणि [२१३७] । खधृतियमा [ २१८०] वेदभुजद्विभुजा [ २२२४] रसषड्भुजाक्षीणि [ २२६६] ॥ ८ ॥
वसुखाग्नियमाः [ २३०८] खशरत्रिभुजा [२३५०] आकाशनन्दगुणयमलाः [२३९०] ॥ खगुणजिनाः [२४३०] खागजिना [२४७०] नवाभ्रतत्त्वा[२५०९]न्यगाब्धितत्त्वानि [२५४७] ॥ ९ ॥

Text of Ms. A : [5] शरखशिवाः तंभेरमतिथिशशि[unindicated gap 6 unindicated gap |] धृतिसप्तमत्पः

[7] सप्तर्तुसप्तशशिनस्तिथिधृतयो व्यंगनागहरिणधृतः । नवखांकभुजो रसणरनवचंद्राः करखंशून्पकराः 

[8] नगकृतखनवा द्विनवव्योमभुजः सप्तविश्चनेत्राणि । । खधृतियमा वेदभुजद्विभुज रसषड्भुजाक्षाणि । [9 वसुखाग्निघमाः खशरत्रिभुजा आकाशनंदगुणयमलाः । खगुणजिनाः खागजिना नवाभ्रतत्त्वान्पगाव्दितत्वानि

Ms. B : 8 जाक्षीणि