पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/108

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: 1] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 83 वेदाष्टेषुयमाः [ २५८४] शशिनेत्राङ्गभुजा [२६२१] नगेषुरसयमलाः[२६५७] ॥ द्विनवोत्कृतयः [२६९२] सप्तद्विनगभुजा[२७२७]श्चन्द्रषड्भानि(2761) ||10|| वेदाङ्कभानि [२७९४] रसयमवसुनेत्रा[२८२६]ण्यष्टपश्वसुयमला: [२८५८] ।

नववस्वष्टभुजा [२८८९] नवशशिनन्दयमा [२९१९] गजाब्धिनवदस्राः [२९.४८] ॥ ११ ॥ 

नगसप्ताङ्कभुजाः [२९७७] कृतख[ख]रामाः [ ३००४] शशिगुणाभ्रप्रहव्यभुजः [३०३१] ॥ सप्तविशिखाभ्ररामा[३०५७]- स्त्रिनागखगुणा [३०८३] नगाभ्रशशिरामाः [३१०७I । १२ ॥ भूगुण[कु]गुणा [३१३१] जलधी ष्वेकगुणा [३१५४] रसधराधरैकगुणाः [ 3176 ] स्वरनवकुगुणाः (३१९७) सप्तप्रकृतिपुष्करा (३२१७) रसगुणदन्ताः (३२३६)] ॥ १३ ॥

विशिखविशिखाक्षिरामा (३२५५) बहुधरित्रीधराक्षिहव्यभुजः [३२७२] । क्रमपरिपाटया जीवाश्छिद्रस्तम्बेरमाद्विगुणाः [३२८९] ॥ १४ ॥

Text of Ms. A : [10] वदोष्टेषुघमाः शशिनोभ्रांभुजा तगेषुरसयमलाः द्विनववृपत्तपः सप्तद्विनगभुजाः चंद्रषड्भानि [11] वेदांकभानि रसयम । वस्छनेत्रान्पष्टपक्षबहुयमलाः नववस्वष्टभुजा नवशशिनंदयमा मजाव्दिनवदस्राः [12] नबसप्तांकभुजाः कृतखरामाः शशिगुणाभ्रहव्यभुजः । सप्तविशिस्वाभ्ररामास्त्रिनागखगुणा नवाभ्रशशिवामाः

[13] भुगुणगुणा जलयीष्टेकगुणा रसधराधरैकयुणाः ।

unindicated gap [14] विशिखविशिखाक्ष्माम । वाहुवाहुधरित्री धराक्षिहव्पभुजः : क्रमपरिपाद्या जीवाछिद्रस्तंभेरमद्विगुणाः। Ms. B : 11 dमजाब्दि