पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/109

एतत् पृष्ठम् परिष्कृतम् अस्ति

84 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः II शरखसुरा [३३०५] [नख]देवा [३३२०] वेदत्रिसुरा [३३३४] नगाब्धिगुणरामाः [३३४७] । खाङ्गत्रिगुणा [३३६०] भूनगनाकगृहा [ ३३७१] नेत्रनागगुणरामाः [३३८२] ॥ १५ ॥

शशिनन्दाग्निगुणा [३३९१] [नभखाब्धिगुणा (३४००) गजव्योमाब्धिहुताशाः (३४०८) । तिथिजलरामाः (३४१५)] चन्द्रद्वयब्धिगुणा' [३४२१] रसकराब्धिहव्यभुजः [३४२६] ॥ १६ ॥ खाग्निसमुद्रहुताशा[ ३४३०]स्त्रित्र्यब्धिगुणाः [ ३४३३] शराग्निकृतरामाः [ ३४३५] ॥ सप्तगुणवेदरामा [३४३७] नगगुणवेदाग्नयो [३४३७] लिप्ताः ॥ १७ ॥

[अर्धज्या-विकलाः] आसां विकलास्तिथयो [१५] नन्दभुजाः [ २९] क्वब्धयः [४१] पयोदशराः [५०] ॥ रसविशिखाः [५६] सप्तशरा [५७] ऽग्निशरा[५३]स्त्रिकृताः [४३] शराक्षीणि [२५.] ॥ १८ ॥ Text of Ms. A.

[15] शरखसुरदेवा वेदत्रिसुरा नगाव्दिगुणरामाः ॥ ॥

खांगत्रिगुणा भूतगनाकगृहा नेत्रनागगुणरामाः 16 शशिभंदाग्निगुणा unindicated gap −

       [चंद्रद्वयव्दिगुणा] रसकराव्दिहव्पमुजः ।
[17] खाग्निसमुद्रहुत्ताशीस्त्रिांत्र्यव्दिगुणाश्चंद्रद्वयव्दिगुणा शराग्निष्कृतरामाः ।

सप्तगुणवेदरामा नगगुणवेदाग्रयो लिप्ताः [18] आसां विलालास्तिथयः नंदभुजाः क्वव्दियः पयोदशराः । रसविचिशिखास्सप्तशराग्निशरास्त्रिकृताः शराक्षीणि Ms. B.: '15 b नगाब्दि° 15 ०भूनग° 16 dरसकराब्दि° 17 b°द्वयब्दिगुणा । चंद्रद्वयब्दिगुणाः belongs to 16 d, and has been wrongly inserted here. 1. Transferred from vs. 17. See manuscript reading.