पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/11

एतत् पृष्ठम् परिष्कृतम् अस्ति

CONTENTS X111 11. सममण्डलप्रवेशविधिः 197-203 सममण्डलप्रवेशकाले रविशङ्कुः -197; दिवौकसां स्फुटशङ्कुः, रवे: समशङ्कुः -198, २०० ; समच्छायाकर्णः --199; शङ्कुभ्रमवृत्तस्य विष्कम्भः, छायाभ्रमवृत्तस्य विष्कम्भः - २०१; समदृग्ज्या-समच्छाये, उन्नतकालसंज्ञकं द्युगतशेषम् -२०२; सभवृत्तगे रवौ नतोन्नतकालौ 203 12. कोणशङ्कुविधिः · 204-209 कोणशङ्कुसाधनम् -२०४; पलश्रुति त्रिज्यां प्रकल्प्य कोणशङ्कुसाधनम्। -२०५; अग्रां त्रिज्यां प्रकल्प्य कोणशङ्कुसाधनम् -२०६; तद्धृतिं त्रिज्यां प्रकल्प्य कोणशङ्कुसाधनम् -२०७; धृतिं इष्टच्छायाकर्णं वा त्रिज्यां प्रकल्प्य कोणशङ्कुसाधनं, कोणशङ्कुच्छायादिग्ज्ञानम् -२०८ 13. छायातोऽर्कानयनविधिः 210-217 सौम्य-याम्य-गोललक्षणं, कुलीरादि-मकरादि-अयनलक्षणं, रविक्रान्तिः, रविभुजज्या -२१०; शाश्वतदिवसः, ज्ञातग्रहाज् ज्ञेयग्रहानयनम् -२१२; चन्द्रास्तोदयकालात् तिथिज्ञानं, रविभुंजतः रवेः पदज्ञानं, वसन्तादिऋतुलक्षणानि -२१३; विषुवायने, विष्णुपद-षडशीतिमुखसङ्क्रान्ती -२१६; वसन्तादिऋतुषट्कं, चैत्रादिमासानां मध्वादिसंज्ञाः 217 14. छायापरिलेखविधिः 218-222 छायावृत्ते भुजंकोट्यग्रादयः, छायाभ्रमवृत्त-शङ्कुभ्रमवृत्तयोरालेखनम् -२१८ ; दिग्विशेषे भाप्रदर्शनं, छायाऽभावस्थितयः, शङ्कुच्छायाग्रयोर्भ्रमणं, गृहपटलं विदार्य वा तैले दर्पणे जले वा रविदर्शनम् -२२०; ग्रहभानां दर्शनं, पलभापलकर्णसंस्थितिः, छायावृत्तपरिलेखः -२२१; वेधात् ग्रहभगणज्ञानं, वेधात् ग्रहाद्यानयनं, ग्रहोच्चपातक्षेपभगणपठने हेतुः 222 15. स्फुटः प्रश्नाध्यायः 223-230