पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/116

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1 ] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 91 नवविशिखा [५९] रामभुजा [२३] इलाग्नयो [३१] वह्निनयनानि [२३] खं [०] नवचन्द्रा [१९) द्विभुजा [२२] रसाः [६] रदा [ ३२] नन्दवह्नयो [३९] ऽङ्गभुजाः [२६] ॥ 44 ॥ त्रिशरा [५३]। नन्दपृषत्का [५९] गुणाब्धयः [४३] सायका [५] विशिखाः [५] ॥ खकृतः [४०] कुशरा [५।१] मङ्गलहव्यभुजो [ ३८] वसुशरा [५८] द्विशराः [५२] ॥ ४५ ॥ व्योमभुजा [२०] नवचन्द्राः [१९] खशराः [५०] कुशरा [५१] दृगाक्षीणि [22] ) त्रिकरा [२३] द्विशरा[५२]श्छिद्रप्रणिम्नगेशा [४९] इन[१२]श्चन्द्रः [१] ॥ ४६ ॥

अष्टिः [१६] पञ्चशरा [५५] नगबाणा [ ५७] ऽग्निभुजा [ २३] दिशो [१०] ऽङ्कभुवः [१९] ॥ अष्टकृता [४८]रसरामा[३६]- स्त्रिकृता [४३] अचलो [७] ऽङ्काब्धयो [ ४९] ऽङ्गकृताः [४६] ॥ ४७ ॥

Text of Ms. A : [44] नर्वविशिखा रामभुजा इलाग्रयो वह्निनयनानि । खनवचंद्रा द्विमुजा रस रसा नंदवह्नयोगभुजाः

[45] त्रिशस्वा नंदपृषट्का गुणाव्दयस्साघका विशिखाः ।

खकृत्ताः कुशरा मंगलहव्यभुजो वसुशरा द्विशराः [46] व्योमभुजा नवचंद्राः खशराः कुशरा दृगक्षीणि त्रिकरा द्विशरश्छिद्रप्रनिम्नगेसा इनश्चंद्रः ।

[47] अष्टिः पंचशरा नगचाणा । ग्नेभुजा दिशोंकभुवः

अष्टकृत्ता रसरामास्त्रिकृता अचलो रवाव्दयोगकृताः । Ms. B.: 45 a ख्रिशखानंद० 45 b गुणाब्द° 46a व्योममुला 47 bाग्नेभुजा 47 d1 रवाब्द०