पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/117

एतत् पृष्ठम् परिष्कृतम् अस्ति

92 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकार: II नवविशिखा [५९] प्रसनेत्रा[२६]- ण्यङ्गा[६]न्यङ्केषवो [५९] ऽब्धयो [४] [ऽङ्क]भुवः [१९] ॥ शरवेदा [४५] नवचन्द्रा [१९] भू[१]रिन्दुशरा [५।१] नगाब्धयो [४७] ऽष्टकृताः [४८] ॥ ४८ ॥ वेदशरा [५४] हव्यभुज[३]- स्तिथयो [१५] ऽङ्कभुजाः [ २९] कृताब्धय[४४]स्त्रिज्या ॥ [त्रिज्या]

अगगुणवेदहुताशाः [ ३४३७] फलिका विकलाः समुद्रजलधयः [४४] ॥ ४९ ॥

[त्रिज्याकृतिः जिनांशज्या च] सप्तजलखाष्टशशिधृतिशशिनः [११८१८०४७] कलिकाः शराग्नयो [ ३५] विकलाः ॥ ब्रिज्याकृतिरष्टनवत्रिभुबो [१३९८'] विश्वे [१३'] जिनांशज्या ॥ ५० ॥ गणितवशगास्तु जीवाः षण्णवतिः प्रोदिताः क्रमेणैव ॥ करणीमूलग्रहणात्तुल्यत्वं प्रथमजीवया धनुषः ॥ ५१ ॥ Text of Ms. A : [48] नववविशिखा रसनत्राण्पंगान्पकेषवोव्दयो भुवः । शरवेदा नवचंद्रा भूरिदुशरा नगाव्दयोष्ठकृताः

[49] वेदशरा हव्वभुजस्तिथयोंकभुजाः कृत्ताकव्दयस्त्रिज्पाः

अगगुणवेदहुक्ताशाः कलिका विकलास्समुद्रजलधयः

[50] सप्तजलखाष्टशशिपृतिशशिनः कलिका शराग्नयो विकला:

त्रिज्याकृतिरष्टनवत्रिभुवो विश्व जिनाशज्या ।

[51] गणितावशगास्तु जीवा ष्पगग्भवतिः प्रोदिताः क्रमेणैव करणीमूलग्रहणात्तुल्यत्वं घष्पमञ्जीवया धनुषः ।

Ms. B : 48 b °वोब्दयी 48 ।d नगाब्दयोष्ट° 49 b °कब्दय° 51 ।b ष्पग्ण्नवतिः 51 dं प्रष्यम°