पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/119

एतत् पृष्ठम् परिष्कृतम् अस्ति

94 वटेश्वरसिद्धाते स्फुटगत्यधिकारे अधिकार: II त्रिज्याबाह्वग्रभौव्यों: कृतिविवरपदं वेतरज्या प्रदिष्टा बाह्रग्रज्या[त्रि]मौव्योर्विवरयुतिहतेमूलमाहुस्तयोर्वा ।

व्यस्तज्या-व्यस्तजीवाविरहितनिहतेर्यत्पदं स्यात्क्रमज्या
व्यासघ्ना व्यस्तजीवा निजकृतिरहिता मूलमस्याः क्रमज्या ॥ ५६ ॥

क्रमगुणकृतिर्विभक्ता स्वोत्क्रममौर्व्या फलं त्रिमज्योनम्

वाऽन्यः कोटिभुजांशैस्त्रिभाद्विहीनाद्गुणो वाऽन्यः ॥ ५७ ॥

[इष्टज्यासाधनम्।] [प्रथमविधिः] धनुषा हृतास्त्वभीष्टा लिप्ता ज्या ज्यान्तरहताच्छेषात् ।

धनुषा हृतात्फलयुता ज्या कोटिज्या भुजज्या वा ॥ ५८ ।

[द्वितीयविधिः] राश्यादि दन्त[३२]गुणितं ज्या वा भागादि औविकान्तरहतम्। खगुण[३०]हृतं लब्धयुता जीवा जीवाग्रहणमेवम् ॥ ५९ ॥ Text of Ms. A :

[56] त्रिज्पावाहुग्रे मौर्व्योगाकृतिविविरपदं वेतरज्पा प्रदिष्टाः वाह्वाग्रज्पामौव्पोर्विवरयुतिहतेमूलमाहुस्तयोर्वा 

व्योमव्पस्तजीवां विरहितानिहतेयत्पदं शाक्रमाज्पा व्पासघ्ना व्पस्तजीवा निजकृतिरहिता मूलमस्पाः क्रमज्पाः ।

[57] क्रमणगुकृतिविभक्त्तांस्छोत्क्रमंमौर्व्पाफलं त्रिभज्पोनं।

वान्य कोटिभुजांशैस्त्रिभाद्विहीनाद्गुणो वान्पा ।

[58] धनुषा हृतास्त्वभीष्टा लिप्ता ज्पा ज्पान्तराहताश्छेषात्

धनुषा हृतात्फलघुगा ज्पा कोटिज्पा भुजाज्षा वा ॥

[59] राश्यादि दंतगुणित ज्पा वा भागादिमौर्वकर्ण्वरहितं खगुणहृतं लब्दधुतां व्रीवा जीवाग्रहणमेवं ।

Ms. B: 59 c लब्धघुतां