पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/12

एतत् पृष्ठम् परिष्कृतम् अस्ति

XIV CONTENTS अधिकारः IV -चन्द्रग्रहणाधिकारः 231-240 ग्रहाणा रविचन्द्रयोश्च श्रुत्यानयनम् -२३१; रविचन्द्रयोः श्रुतियोजनानि, तयोः स्फुटकर्णौ' बिम्बयोजनानि च, भूभादध्र्यं तमसः मानञ्च -२३२); कलात्मकानि बिम्बानि, प्रकारान्तरेण रविचन्द्रतमोबिम्बसाधनम्-२३३; शशिविक्षेपानयनम् -२३४ ; ग्रासमानं, दृश्यमानं, स्थितिविमर्दखण्डे -२३५; असकृत्कर्मणा तयोः स्थिरीकरणं, प्रग्रहमोक्षादिकालसाधनम् -२३६; इष्टकाले ग्राससाधनं, निमीलनोन्मीलनकाले भुजकोटी-२३७; इष्टग्रासात् कालसाधनम्, अक्षदिग्वलनसाधनम् -२३८; अयनदिग्वलनसाधनं, स्फुटदिग्वलनसाधनम्, अङ्गुलस्य कलामानम् -२३9; प्रग्रहस्य दिक् -२४० अधिकारः V -रविग्रहणाधिकारः 241-271 1. लम्बनविधिः २४१-२४८ लम्बननत्योः सम्भवासम्भवम् -२४१; पञ्चज्यासाधनं, मध्यलग्नमध्यज्या-दृग्गतिसाधनं, लघुमहद्दृग्गतिसाधनम् -२४२, २४३; रविमध्यलग्नयोः दृग्ज्याशङ्कुसाधनं, लम्बनसाधनम् -२४४ ; सकृद्विधिना लम्बनसाधनम् -२४६, २४८; प्रकारान्तरेण लम्बनदृग्गतिसाधनम् -२४७ 2. अवनतिविधिः २४९-२५० नतिसाधनम् -२४9; चन्द्रस्य स्फुटा नतिः -२५० 3 स्थितिविमर्दार्धसाधनम् -२५१-253; स्थितिविमर्दार्धसाधनम्-251, इष्टकाले ग्रासानयनं, परिलेखार्थ चन्द्रबिम्बे संस्कारविशेषः -२५२; वलनादि कर्म, ग्रहणद्वयोः दिग्विपर्ययकारणम् -२५३ 4. परिलेखविधि: 254-260 सामान्यपरिलेखविधिः -२५४; त्रिज्यावृत्ते मानैक्यार्धवृत्ते च परिलेख