पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/121

एतत् पृष्ठम् परिष्कृतम् अस्ति

96 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अधिकार: I| [तदेव रूपान्तरेण]

विकलाच्चापाप्तदलं ज्यान्तरहतमृणधनं गुणे भुक्ते । 

तद्धनुषाप्तं हीनं युक्तं विकलाहतेन विकलज्या ॥ ६४ ॥ [द्वितीयविधिः] अगतातीतज्यान्तरदलं विकलहतं स्वधनुषाप्तयुतम्।

ज्यान्तरदलं तदूनो युक्तो भुक्तो गुणो भोज्यम् ॥ ६५ ॥
धनुषाप्त-भुक्तजीवाघाते लब्धं सरूपकं दलितम् । 

लब्धप्रविवरहतं [च] संशोध्य नियोज्य विक[ल]ज्या ॥ ६६ । [तस्य एव द्वितीयं रूपम्]] विकलचापयुतिर्विवराहताद्द्वगुणचा[प]ह्रताप्तवियुग्युतः ।

गतगुणो गुणको वि[कलो हरस्स्वधनुराप्तसमो विकलागुण: ॥ ६७ ।

[तृतीयं रूपम्]]

विकलकृतिश्चापहृता विकलयुता चापहृद्विवरनिघ्ना । 

दलिता शोध्या योज्या गतगुणे विकलहते धनुर्हृज्ज्या ॥ ६८ ॥ Text of Ms. A : [64] विकलाश्चापाप्तदलं ज्पांतरहतमृणधनं गुणे भक्ते तद्धतमाप्तहीनं युत्कं विवराहतेन विकलज्पा । [65] अगतातीतज्पांतरदल विकलहते स्वधनूराप्तयुतं । ज्पांतरदलं तदूनौ युक्तो भुतो गुणो भोज्पं । [66] धनुषाप्तभुतजीवोघाते लव्दं सरूपक दलितं । लव्दघविवरहतं संशोध्प नियोज्प विकज्पा । ।

[67] विलचापयुक्तिर्विवराहतादृिगुणचाह्रताप्तर्वियुग्पुतः ।

गतगुणो गुणिको बिले हरस्वधनुराप्तसमो विकलाद्गुणः ।

[68] विकलकृतिश्चाप्तहत्ता चिकलयुत्ता वापहृद्विवरनिघ्ना

दलिता शोध्पा योज्पा गत्तृगुणविकलाहत्तो धनुर्हृज्पा । Ms. B : 66 b लब्धं 67 a विकल°