पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/123

एतत् पृष्ठम् परिष्कृतम् अस्ति

98 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अधिकारः II [षष्ठं रूपम्]] भुक्तज्याऽन्तरविहृता त्रिस्थाऽन्त्या ह्यगणिताऽऽद्यसंस्थे द्वे ॥

रूपार्धेन युतोने मध्यकृतिर्वाऽविहीनयुता ॥ ७४ ॥
सुदृढो धनुषावाप्तविकलाद्यत्प्रापितं शोध्यम् ।
देयं प्रथमे तत्कृतिसुदृढान्तरविवरहतिभेदः ॥ ७५ ॥

[ सप्तमं रूपम्]

गतमौर्वी विवरहृता फलवर्गः फलवियुग्युतो युक्तः|
पादेन दृढी विकला[च्चा]पाप्तविहीनसंयुक्तफलस्य ॥ ७६ ॥ अर्धोनयुतस्य कृतिस्तद्दृढविवरं समभिनिघ्नम् ॥ 

अधन गतागतयोर्गुणयोर्विवरस्य विकलज्या ॥ ७७ ॥ [अष्टमं रूपम्]

सैकविकलार्धताडितविवरोनयुतो गतो गुणोऽभिहतः ॥ 

विकलेन विकलजीवा विकलं रूपात्समुद्दिष्टम् ॥ ७८ । Text of Ms. A : [74] भुताज्यांतरविह्रतात्रिस्छांत्पा द्विगुणिस्ताद्यसंछे द्वे रूपार्धेन घुतोने मध्यकृतिर्वा त्रिहीनयुता ।

[75) स्वदृढ्ये धनुषावाप्तं विकलाद्रूपान्वितं शोघ्पं

देयं प्रथमे तत्कृतिसुदृढ़ांतमौर्विकाहतिभेदः । [76] गतमौर्वीं विवरहत्ता फलवर्गः फलवियुग्पुतो युक्तः पादेन दृढो विकलापाप्तविहीमसंयुतफलस्प ।

[77] अर्धोतयुक्तस्प कृतिस्तद्दृढविवरं समाभेनिघ्नं अर्धनगनागतयोगुणयोर्विवरस्प विकलज्पा ।
[78] सैकविकलावताडितविवरोनयुतौ गत्तो गुणोभिहत्तः ।

विकलेन वेकलजीवा विकलं रूपात्समुद्दिष्टं । Ms. B : 77 c °नवताग