पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/127

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अध्यायः II शोध्यं क्षेप्यमिनेन्द्वोः स्पष्टौ स्तः सूर्यफलकलाभिहताः ॥ गतयोऽर्कभोगसंयुतभगणकलाभाजिताः फलं रविवत् ॥ ९४ ॥ [चरफलम्] भानोश्चरार्धनिहता गतयो ग्रहाणां खाभ्राङ्गस्वर्ग[२१६००]विहृताः फलहीनयुक्ताः । मेषादिगे दिनपतावुदयास्तसंस्थे जूकादि[गे] तु खचराः सहिता वियुक्ताः ॥ ९५ ॥ [सूर्याचन्द्रमसोः स्पष्टा गतिः]

[परिभाषा]
ह्यस्तनाद्यतनयोर्विशेषजा सूर्ययोः स्फुटगतिर्गताऽगता ।

• श्वस्तनाद्यतनयो रवेविधोरेवमिष्टखचरस्य वा भवेत् ॥ ९६ ॥ [जीवाभुक्तिः] मन्दतुड्रगतिवर्जिता गतिः केन्द्रभुक्तिरिह खेचरस्य सा । दोर्गुणान्तरहताऽऽद्यजीवया भाजिता स्वमृदुवृत्तसंगुणा ॥ ९७ ॥ भगणांश[३६०]हृता फलं गतौ निजकेन्द्रे मकरादि[के] क्षयः । धनमिन्दुगृहादिके स्फुटा श्रवणाग्रे खलु वा गतिस्तदा ॥ ९८ ॥ Text of Ms. A : [94] शीघ्य क्षेपमिनेद्वोः स्पष्टौ स्तस्सूर्यफलकलाभिहताः गतयोर्कभोरासंयुततगणकलाभाजिताः फलं रविवत् ॥ ।

[95] भानोश्चरावनिहतो गतयो ग्रहाणां खभ्रांगवर्गविहृताः फलहीनयुताः

मेषादिगे दिनपतावुदयास्तसंस्छा जूकादि तु खचरास्सहिता विधुत्काः ॥ ॥

[96] ह्यस्तनाघतनयोर्विशेषजा सूययोः त्फुदृगतिर्गतागतात्

स्वस्तनाद्यतनयो रवेर्विधोरेवमिष्टस्ववरस्प वा प्तवेत् ।

[97) मंदतुंगतिवर्जिता गति: केम्द्रभुतिरिह रवेखस्स्प सा। दोर्गुणांत्तरहताद्यजीवया भाजिता स्वष्टदुवृत्तसंगुणा ॥ 

[98] भगणांशहृताः फलं गतौ निजकेन्द्रे मकरादि क्षय: धनर्मिदुगृहादिके स्फुटा श्रवणाग्रे खालु वांतमानिका । Ms. B: 97 b & खेकस्स्प