पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/129

एतत् पृष्ठम् परिष्कृतम् अस्ति

104 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अधिकारः II । यद्युग्मेऽव्यस्तज्या [पृथक्] पृथक् च साध्ये फले तयोः ॥ व्यस्तं धनमृणमेतत् खण्डभवं गतिविवरे ॥ उक्त्त[क्रम]व्यस्तज्याविधिना ग्रहभुक्तिस्स्फुटीकार्या॥ १०४ ॥ सूर्याचन्द्रमसोः स्फुटीकरणविधिः प्रथमः ॥ Text of Ms. A : [104] यद्युग्मे व्पस्तज्पा पृथक्व साध्ये फलेत्तासु व्पस्तं धनमृणमेतत् ढंडभवं गता विवरा ॥ उक्तव्पत । यविधिता ग्रहभुत्किस्फुटीकार्या । । सूर्यचंद्रमसोः स्फुटीकरणविधिः प्रथमः । ।॥