पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/145

एतत् पृष्ठम् परिष्कृतम् अस्ति

120 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अधिकार: II [बुधशुक्रयोः पश्चिमास्ते शीघ्रकेन्द्रांशाः]

विपरीतदिशोरेवं ज्ञसितौ तानै[४९]जिनै[२४]श्चलैर्भागै: । एष्यातीतकलाभ्यः स्वकेन्द्रभुक्तया दिनानि स्युः ॥ १३ ॥

]ग्रहाणामस्तोदयदिनानि [

नखेन्दवो[१२०]ऽष्टि:[१६] खगुणा [३०I द्विजिह्वाः [८] षट्पुष्करा[३६]ण्यस्तदिनानि पश्चात् ॥

प्राच्यां च चंद्रात्मजदैत्यगुर्वोर्दन्ताः [ ३२] शरव्योम्निचराः[७५] प्रदिष्टाः ॥ १४ ॥

खाङ्गर्तुभिः [६६०] कृतगुणैः [३४] नवाङ्गरामैः [ ३६९] महीविशिखपक्षैः [२५१ ॥ द्विकृतगुणैः [ ३४२] भौमाद्याः [पश्चात्] पुनरस्तमायान्ति ॥ १५ ॥

ज्याभिविना स्पष्टीकरणविधिश्चतुर्थः ॥ Text of Ms. A : [13] विपरीतदिशोरेवं ज्ञसितौ तानैर्जिनैजगुर्भागैः एष्पातीतकलाभ्पस्स्वकेन्दुभुक्त्या दिनानि स्पुः [14] नखेन्दवोष्टिः खगुणा द्विजिह्वा ष्पद्यप्करार्ण्कदिनानि पश्चात् प्राच्पां च चंद्रात्मजदैत्यगुर्वो दंताः शरव्योम्रिचराः प्रदिष्टाः ॥

[15] खांगतुभिः कृतगुणो न्नवांगरामैः महीविशिखपक्षै

द्विकृतगुणेंभौमाद्याः पुनरस्तेभायांति । ज्याविधिना स्पष्टीकरणविधिश्चतुर्थः ॥ Ms. B : 14 b ष्पद्यष्ख