पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/149

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकार: II [उपकोटि-उपभुज-उपकर्णा: कुटिलकर्णश्च] कोटिफलोना त्रिज्या ह्यपकोटिः, परमफलगुणो हीनः ॥ बाहुफलेनोपभुजोऽग्राफलतत्कृतिसमासमूल यत्। १४ ॥

उपकर्णोऽसौ हीनस्तेन व्यन्त्यफलगुणकृतियुतिपदम् । कुटिलश्रुतिरुपकोटिकबाहुफलद्विगतयोगपदम्। १५ ॥
वाऽनृजुकर्णो दोःफलमुपक[र्ण]हतं समीपबाहुहृतम् । 

वाऽनृजुकर्णः कोटच्योपकर्णकोटच्योर्बधादाप्तम् ॥ १६ ॥ [वाऽ]नृजुक[र्ण]स्त्र्यन्त्यफलजीवयोः कृतियुतेर्मूलम् ॥ दो:फलहतं विभक्तं परफलमौर्व्या कुटिलकर्णः। १७ । [ स्थितिविशेषाः]]

बाहुज्यासमकणें परफलेनान्वित त्रिभं केन्द्रम्। 

त्रिज्यातुल्यश्रवणे परमफलगुणखण्डचापयुतम् ॥ १८ ॥ अन्त्यफल[ज्या]कृत्या द्विगुणितया संयुक्तात्त्रिगुणवर्गात् । मूलं परमफलज्यारहितं कोटिः श्रुतिश्च हीनपदे ॥ १९ ॥ Text of Ms. A ;

[14] कोटिफलोना त्रिज्या ह्यूपकोटि: परमफलगुणो हीन

वाहुफलेनोपभुजेग्राफलतक्षतिसमासमूल तत्। [15] उपकर्णोसो हीनस्तेन त्र्पंशफलगुणकृतियुतिपदं कुटिलश्रुतिरुपकोटिकवाहुफलद्विगतियोगफलं । ।

[161 वानृजुकर्णो दो:फलमुपकहत समीपबाहुहृतं
वांहूनृजूकर्णः कीद्योपकर्णकोद्योर्वधादाप्तं ।
[17] नृजुकस्त्वंत्पफलजीवयोः कृत्तिघुतिर्मूलं ।

दो:फलहतविभत्कं परफलमौर्व्पा: कुटिलकलै: ।

[18] वाहुज्पासमकर्णे परफलेनान्वितं त्रिभ: केंद्रं।

त्रिज्यातुल्पश्रवणे परमफलगुणाखंडचापयुतं [19] अंत्पफलकृत्पा द्विगुणितया संयुक्तात्त्रिगुणवर्गात् । मूल परमफलज्पारहितं कोटि: श्रुतिश्च हीनपदे।