पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/15

एतत् पृष्ठम् परिष्कृतम् अस्ति

CONTENTS XV वटेश्वरगोलम् 1, गोलप्रशंसा 303-305 2. छेद्यकम् 306-309 ग्रहगतिपरिलेखविधिः -३०६; ग्रहगतिनिरूपण, मन्दशीघ्रफले -३०७; कर्णाज्ञानं, शीघ्रफलानयने कर्णानुपातः, मन्दकर्मणि कर्णानुपातः किमर्थ न क्रियते -३०८ 3. गोलबन्धः 310-316 खगोलबन्धः -३१० ; भगोलबन्धः -३११; ग्रहगोलबन्धः -३१२; सामान्यगोलबन्धः -३१३; ग्रहभानां स्थिरवृत्तानि -३१५; ग्रहाणामस्थिरवृत्तानि-३१६ 4. गोलवासना 317-324 मध्यगतिवासना -३१७; देशान्तरादिफलवासना -३१७; लड्कोदयस्वदेशोदयानां ऊनाधिकत्ववासना -३१9; भानामुदयास्तमयवासना, भानां दृश्यादृश्यवासना -३२०; ग्रहणवासना, चन्द्रादीनां सितासित वासना -३२१; चन्द्रश्रृङ्गोन्नतिवासना -३२२; रबिबिम्बदर्शनवासना, दृक्कर्मग्रहयुतिवासना-३२३ 5. भूगोलः 325-327 भूगोलस्य निर्माणहेतुः, तस्य खस्थितिः -३२५; लङ्कादिपुरचतुष्कं सुरासुराणाञ्च निलयौ, मुवः स्वरूपम् -३२७ ।। APPENDCES 1 index of half-verses ३२८-३६८ II List of word-numerals ३६९-३८४ III Glossary of terms used by Vațeśvara 385-394 General index 395-401