पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/150

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 5] .. फलज्यास्फुटीकरणविधिः १२५ राशिज्यासंगुणितात् त्रिगुणात् कोटिगुणोऽथ हीनपदे । अन्त्यफलजीवयाप्तात् परमफलज्यासमे कर्णे । २० ॥ परमफलज्योनाच्चेद् व्यासार्धाच्छेषं नोनमप्यस्ति । परफलमौर्व्याः कर्णस्तत्तुल्यस्तदधिको वास्ति ॥ २१ ॥ त्रिज्यान्त्यफलज्यायुतितुल्यः कर्णो ग्रहे स्वोच्चसंस्थे ॥ तद्वियुतिसमे कर्णे केन्द्रं परिपूर्णराशिषट्कगतम् ॥ २२ ॥ [वक्रगतिसाधनम्।] मृदुवृत्त-केन्द्रभुक्त्योर्वधाद्भभागा[ ३६०]प्तहीनयुग्भुक्तिः ॥ तच्छीघ्रभुक्तिविवरत्रिज्याघातात् प्राप्तेन शीघ्रेण ॥ २३ ॥ कर्णेनाप्तफलाभ्यां चलभुक्त्तेविवरात्स्वेतरे भुक्ती । वक्रे स्पष्टगतावपि वक्रारंभे गतिः शून्यम् ॥ २४ ॥ Text of Ms. A : [20] राशिज्पासंगुणितात्त्रिगुणा कोटिर्गुणेथ हीनपदे अत्पफलजीवयाप्तं परमफलजपासमे कर्णे ।

[21] परमफलज्पोनाच्चेद्वयासार्धाश्छेषशूनमप्पस्ति 

परफलमौर्व्पाः कर्णस्तत्तुल्पस्तदधिके तास्ति ।

[22] त्रिज्पांत्पफलज्पायुतितुल्पः कर्णो ग्रहो स्वयोस्सौम्पे ।

तद्वियुतिसमे कर्णे केंद्रं परिपूर्णराशिषट्कगतं ।

[23] मृदुवृतकिद्रंभुक्त्योर्वधाद्भागाप्तहीनयुग्भुत्कः

तश्छीघ्रभुत्किविविरत्रिज्पाघातात्पाठेन दीर्घण ,

[24] कर्णनाप्तफलाभ्पां चलभुत्केर्विवराकेपरे भुत्की।

वक्रे स्पष्टगतावपि वक्रारंभे गतिः शून्पं ॥ Ms. B : 23 a त्तकिंद्र