पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/173

एतत् पृष्ठम् परिष्कृतम् अस्ति

148 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकार [ अधिकार: III इष्टक्षुतिगुणिताऽग्रा त्रिज्याहृते[ष्टाभावृत्तजाग्रा । इष्टश्रुतिगुणिता बाहुस्तथैव त्रिज्यया भक्त्ता] । ३२ ॥ लब्धेष्टभाभुजान्या पलप्रभा प्रोक्तवद्वा स्यात् ॥ ३३ ॥ प्रोक्तफलाभाकृत्योर्विवरपदेनोदयास्तसूत्रं यत् ॥

तच्छङ्कुभ्रमवृत्तान्तरं पलभेष्टभावृत्ते ॥ ३४ ॥

उज्जयिनीयाम्योत्तरयोजनविषया[५ ]हते[र्फलं यद्] वा।

निजविषयादुत रेखाविषयनिरक्षान्तरं शरा[५ ]भ्यस्तम् ॥ ३५ ॥ रसकृत[४६]हृत्पलभागाः शर[५]गुणगगनाप[४०]हृदक्षाभा ॥ ३६ ॥

विषुवच्छायासाधनविधिः प्रथमः ॥ Text of Ms. A : [32] इष्टक्षुतिगुणिताग्रा त्रिज्याहृद्धे --~~ संगुणानृहतो

[33] लव्देष्टभाभुजात्पा पलप्रभा प्रोतवद्वा स्पात् । 

[34] प्रोक्वफलाभाकृत्पोर्विवरपदेनोदयास्तसूत्रं यत्

तश्छंकुभ्रमवृत्तांतरं पलभेष्टभावृत्ते । 

[35] उज्जयिनीयाम्पोत्तरयोजभविषयाहते - - - वा निजविषयादुत्तुरेखाविषयनिरक्षांतरं शराभ्पस्तं । [36] रसकृतहृत्पलभागाः शरगुणगगनापहृदक्षाभा । विषुवश्छायासाधनविधिः । प्रथमः । Ms. B: 33 लब्दे