पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/178

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः।। 2] लम्बाक्षज्यानयनविधिः । 153 तद्धनुषी लम्बाक्षावुत्क्रमधनुषी तथोत्क्रमाह्वाभ्याम् । [अक्ष-अक्षच्छाययोर्दिक्] याम्योऽक्षोऽक्षच्छाया याम्या [अयनचलनम्]

           अजतुलाक्षविवरज्या ॥ २४ ॥
त्रिज्यागुणिता भक्ता परमापक्रान्तिजीवयाऽऽप्तधनुः ॥ 

देय ग्रहे यदा भा दक्षिणगोलादिगम्यभानुमतः ॥ २५ ॥ महती मेषादिगतच्छायातस्त्वन्यथा शोध्यम् । पातेऽन्यथा विधेयं चायं त्रिप्रश्नकर्मविधौ ॥ २६ ॥

षड्राश्यन्तरिताद् वा भानुमतोऽभीष्टकालिकात्साध्यम् ॥ अयनचलनं स्वबुद्धया गणकेन हि चापचतुरेण ॥ २७ ॥

लम्बाक्षज्यानयनविधिर्द्वितीयः ॥ Text of Ms. A : [24] तद्धनुषी लंवाक्षावुत्क्रमधनुषी तथोत्क्रमाह्लाभ्पां । याम्पोक्षोक्षश्छायायाम्पाजतुलाक्षविवरज्पा [25] त्रिज्पागुणिता भत्का परमापक्रांतिजीवयाप्तधनुः । देयं ग्रहे यदा भा दक्षिणगोलादिगम्पभानुमत:

[26] महती मेषादिगतशछायातस्त्वन्पथा शोध्पं ।

पातोन्पथा विधेपे चापत्रिप्रश्नकर्मविधौ {27] षड्राश्पंतरिताद्वा भानुमतोभाष्टकलिकात्साध्पं । अयतचलनं स्वबुद्धया गणकेन हि चापचतुरेण । लवाक्षज्पानयनविधिद्वितीयः । Ms. B : 25 b °धतुः 26 c विधेयं 27 b °भीष्ट°