पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/186

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 5] कुञ्ज्यानयनविधिः 161 वाऽग्रानृतलवधहृतः समनरवर्गः स्वधृतिगुणितः ॥ वाऽक्षज्यावर्गहता त्रिगुणकृतिहृता च तद्धृतिः कुज्या ॥ १० ॥ वाऽक्षाभावर्गहता तद्धृतिरक्षश्रवणकृतिह्रत् ।

वा नृतलवर्गनिहता स्वधृतिकृतिहृता च तद्धृतिः ॥ ११ ॥

कुज्या वाऽग्रेष्टशङ्कुघातोऽक्षाभाघ्नः स्वधृतिरवि[१२]हृत् ॥ घातो वाऽक्षगुणघ्नो लम्बज्यास्वधूतिघातहृत्कुज्या ॥ १२ । वाऽग्राभिहतो घातः कुज्या स्वधृतिसमनरहतिहृत् ॥ द्युदलधूतिद्युज्यान्तरमथवा कुज्या

                 [ द्यु]जीवया गुणितः ॥ १३ ॥ 

उन्नतगुणस्त्रिगुणहृतस्तद्धृतिविवरं महीजीवा ।

द्युज्याहता चरज्या त्रिज्याभक्ता [क्षितिज्या वा] ॥ १४ ॥

Text of Ms. A : [10] चाग्रावृतलवधहृत्तस्ममनरवर्गस्समधृतिगुणितः वाक्षज्पावर्गहतत्रिगुणकृतिहृताश्च तद्वृतिः कुज्पा [11] वाक्षाभावर्गहता तद्वृतिरक्षश्रवणकृतिहृत् । चानुतलवर्गनिहन्ता स्वध्र्पतकृतिहृत्ता च तद्वृत्तिः [12] कुज्पा वाग्रेष्टशंकुघातोक्षाभाघ्रस्स्वध्रुतिरविहृत्। घातो वाक्षगुणाघ्नो लंवज्पास्वधृतिघातहृत्कुज्पा [13] वाग्राभिहतो घात्तः कुज्पस्वधृतिसमनरहत्तिहृत् । द्युदलहृघुज्पातरमथवा कुज्पा जीवया गुणितः

[14] उन्नगुतणस्त्रिगुणहृत्तस्तद्वृत्तिविवरं महीजीवा ।

द्युज्पाहता चरज्पा त्रिज्पाभज्पा Ms. B : 10 a वाग्रावृतल० 11 cवानुतल°