पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/19

एतत् पृष्ठम् परिष्कृतम् अस्ति
XXI
INTRODUCTION

the Vateśvara-siddhānta. In addition it contains five extra chapters, which really do not form part of the Vateśvara-siddhānta, but were composed and appended to the Vateśvara-siddhānta by Bhatta Govinda, son of Vahnika and resident of Dauranda, the scribe of the original manuscript, as supplement to Chapter III of the Vateśvara-siddhānta, as well as the first five chapters of Vatesvara's Gola which occur in disconnected and disarranged fragments towards the end of the manuscript. The manuscript breaks off in the midst of the last quarter of verse 22 of the Golāvasanā; the remaining verses of the Golāvasanā and and the verses of the next chapter entitled Bhūgolah, which should have occurred thereafter, wrongly occur earlier in the manuscript. The manuscript is incomplete as far as the remaining chapters of Vatesvara's Gola are concerned.  The manuscript begins as follows:

॥ ॥ श्री कृष्णाय नमः ॥ ॥ ब्रह्मावनीन्दुबुधशुक्रदिवाकरारजीवार्कसूनुभगुरून्पितरौ च नत्वा। ब्राह्मं ग्रहक्षंगणितं महदतसूनुर्वेक्ष्पैखिलं स्फुटमतीव वटेश्वरोहं ॥ १ ॥
and ends thus:
प्रागपरकयालयोः कुफललम्छनं क्षयमतस्खम्भुदलप्टष्टगनरयोर्दृक्साम्पालम्छनं न मध्याह्ने उपपत्तियाप्राक्ता प्रागपरे लम्छनेन तिथिविरहे लम्छने विरहेवनते याम्पो
 The colophons at the ends of the chapters of the Vateśvara-siddhānta run as follows:
 (1) श्रीमदानंदपुरोयमट्टमदतसुतवटेश्वरावेरचिते स्वनामसंज्ञिते स्फुटस्मिद्धांते

मध्यगतिः प्रथमोधिकारः ॥ ॥

 (2) श्रीमदानंदपुनायभट्टमहदत्तसुतवेश्वटेरविरचिते स्फुटसिद्धांते स्वनामसंज्ञिति

- - - टगत्पधिकरोयः ॥ ॥

 (3) श्रीमदानन्पयुरायभट्टमहदत्तसृतवठोश्चरविरचिते स्वनामसंज्ञिते स्फुटसिद्धान्ते

भट्टगोविन्दावतारिते त्रिप्रश्नाध्पापस्तृतीयः ॥ ॥

 (4) श्रीमदानंदपुरीयभट्टमहदत्तसुतवटेश्वरकिचिते स्वनामसंज्ञिते स्फुटसिद्धांते

भट्टगोविन्दाचतारिते चंद्रग्रहणाधिकारश्चतुर्थ: ॥ ॥