पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/192

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 7] स्वचरार्धज्याप्राणसाधनविधिः १६७ वाडप्राघाताभ्यासस्तद्धृतिधृतिघातह्रच्चरार्धज्या।।6।। (वाडप्रात्रिभगुणधातोडक्षज्याघ्नो द्युज्यात्रिगुणवधहच्च ।] वाडप्राऽभ्यस्तो घातो द्युज्यातद्धृतिवधेन हृतः ॥ ७ ॥ घातो वा नृतलघ्नो द्युज्या[स्व]धृतिघातहृच्चरार्धज्या क्रान्त्यक्षज्याक्षश्रुतिघातो द्युज्यार्क[12]वधहृद्वा ॥ ८ ॥ द्विज्यासमनरघातो [ऽक्षज्यावर्गेण संगुणितः ॥ लम्बत्रिभगुणवधघ्न]द्युज्याभक्तः फलं चर्धराज्या ॥ ९ ॥ साध्यं यद्वत् कुज्या समनुस्तद्वच्च षोडशधा ॥

अथवैवं षोडशधाऽन्त्यासमनरघाततो धृतिविभक्तात् ॥ १० ॥

क्रान्तिपलत्रिगुणवधो [ लम्बकद्युज्याघातहृद्वा] । ११ ॥ क्रान्त्यक्षज्यासमधृतिघातो द्युज्यासमनृवधहत्तत् । स्वधृतिकुजीवाक्षज्याघातो द्युज्यानृतलवधहृत्1 ॥ १२ ॥ Text of Ms. A : [6] वाग्राघाताभ्पासस्तद्वृत्तिवृतिघातहृच्चराधू'ज्पा ॥

[7] वाग्राभ्पस्तो घातो घुज्पातद्वृतिवधेरहृतः ।
[8] घातो वा वृतलघो घुज्पाधृतिवातहृच्चरधिज्पा

क्रांत्पक्षंज्पाक्षश्रुतिघातो घुज्पोर्कवधहद्वा । [9] त्रिज्पासमनरघातो[unindicated gap]घुज्पाभक्तः कलं चरार्धज्पा [10] साध्पं यद्वत्कुज्पा समनुस्तद्वच्च शोधोडशधा । अथवैवं षोडशधांत्पागमनरघाततो धृतिविभक्तात् [11] क्रांतिफलत्रिगुणवधाप्तं वा

[12] क्रांत्पक्षज्पासमधृतिघातो द्युज्पासमवृवधहृदत् ।

चरार्धज्पास्वधुतिक्रान्पक्षज्पाघातो द्युज्पानृतलवधहत्

Ms B: 12 b °समनुवध° 12d वधहृत्।

The reading स्वधृतिक्रान्त्यक्षज्याघातो द्युज्यानृवधह्रद्वा is also possible.