पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/195

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार:।।। [द्युनिशादले] तद्घनुश्चरप्राणास्तैः खखवेदेषवो [ ५४००] युतविहीनाः ॥

सौम्ये विहीनयुक्ता याम्ये द्युनिशादले भवतः ॥ २४ ॥

[चरार्धास्वानयने सामान्यनिर्देशः] प्रत्येकं मौर्व्या बाऽर्धाश्चरासवः प्रोक्तवत्साध्यः ।

भेषु रवेर्दौज्यातः साध्या वा चरदलप्राणाः ॥ २५ ॥

[अजगोमिथुनाद्यानां चरार्धासवः।] अजगोजितुमाद्यानां चरासवो वोक्तवत्साध्याः ॥

तेषु राशिकलाचापेन प्राग्वच्चरखण्डकप्राणाः ॥ २६ ॥

वेन्द्रागा [७१४] कृतगोऽर्काः[१२९४] खगुणेषुभुवो[१५३०]ऽक्षभाहता भक्ताः ॥ · सूर्ये[१२]राप्तधनूषि प्रोतवच्चरखण्डकप्राणाः ॥ २७ ॥ Text of Ms. A : [24] तद्धनुचरप्राणास्तैः खखापदेथु वा युतविहीनाः सौम्प विहीतयुक्तां घाम्पधुनिश्रादले भवतः

[25] प्रत्पकं मौर्व्पा वाधाश्चरासवः प्रोक्तवत्साध्पाः ॥
तेषु रवेदौंत्पांवत्साध्पा वा चरदलप्राणाः
[26] अजगोजित्रमनुद्यानां चरासवो वोतवद्राव

स्तेषु राशिकलाचापेन प्राग्वच्चरखंडकप्राणाः

[27] वेंद्रागाः कृतगोर्काः खगुणेषुभुवोक्षभाहत्ता उक्ताः
सूर्येराप्तधनूंषि प्रोक्तभचरखंडकप्राणाः

| Ms. B: 24 c सौम्यविहीन" 26 a अजगोजित्तम° 27 b क्षमाहत्ता उत्ताः