पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/200

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: 8) लग्नादिविधिः 175 उत्क्रमतो मेषादीन् क्रमेण जूकादिकान् प्रकल्प्य ततः । रात्रिद्युव्यत्ययतः षड्भयुतं प्राग्विलग्नं वा । १५ ॥ [लग्नात् कालसाधनम् } लग्नर्कयोर्गतैष्या अंशा निजभोदयाहता भक्ताः ॥ खगुणैस्तदंतरुदयात् मिश्राल्लग्नासवो ह्यसकृत् ॥ १६ ॥ कलात्मकाद्विलग्नाद् विशोध्य कालात्मकं सहस्रांशुभ् ।

शेषो विलग्नकालो गत्यविशेषाद् भवत्यथवा । १७ ॥

[ अस्तविलग्नम्]

षड्भयुगुदयविलग्नं ह्य[स्तविलग्नं निगद्यते सद्भिः] ॥ १८ ॥

| लग्नसूर्यो यदा एकराशौ तदा लग्नसाधनम्] भोग्यात्कालादूनः कालः खगुणाहतो निजोदयहृत् ॥

भा[गा]दिफलं सूयें संयोज्यं प्राग्विलग्नं स्यात्। १९ ॥

Text of Ms. A : [15] उत्क्रमतो मेषादीन्क्रमेण जूकादिकान्प्रकल्प्प ततः रात्रिद्युत्पत्पयतः पृङ्भयुतं प्राम्विलग्नो वा । 1l6] लग्नार्कयोर्गतैष्पा वंशा निजनोदयाहता भत्काः खगुणैस्तंदतरुपाद मिश्रालग्नासवो ह्यसकृत् [17] कालात्मकाद्विलग्नाद्विशोध्प कालात्मकां त्सहस्रांशुं। शेषा विलग्नकालो गत्पविशेषाद्भवत्पथवा । [18] षड्भघुगदयविलग्न ह्य (19) गात्कालादूनः कालः खगुणाहतो निजोदयहृत् भादिफलं सूर्षे संयोज्पं प्राग्विलग्रं स्पात्