पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/204

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: 9] द्युदलभादिविधिः : 178 लम्बक्रान्त्योयोंगस्त्रिभाधिकश्चेद् द्युखण्डभा याम्या ।

सौम्याऽन्यथा त्रिभोनं तन्नतभागास्स्युरथवैवम् ॥ ५ ॥

[दिनार्धच्छायाछायाकर्णो] दृग्ज्या द्वादशगुणिता शङ्कुविभक्ता प्रभा द्यु[द]लगेऽर्के ॥

त्रिगृहज्या सूर्य[१२]गुणा शङ्कुविभक्ता द्युदलकर्णः। ६ ।

[दिनार्धकालिके धृत्यन्त्ये] द्युज्या कुज्योनयुता याम्योत्तरगोलयोदिना[धं]धृतिः ॥ त्रिज्या चरज्ययैवं वियुतयुता स्याद्दिनार्धान्त्या ॥ ७ ॥ [दिनार्धशङ्कुः] लम्बज्यापमजीवासमनरसूर्ये[१२]र्धृतिः पृथ[ग्गुjणिता । त्रिज्याग्रातद्धृतिपलकर्णैर्भक्ता नराः क्रमशः ॥ ८ ॥ द्युज्यान्त्ययोश्च घातो गदितैर्गुणकारकैः पृथग्गुणितः ॥ त्रिज्यागुणितैहरैर्विभाजयेच्छङ्कवो वा स्यु:। ९। Text of Ms. A : [5] लग्नं क्रांत्पोयोंगस्त्रिभाधिकश्चेद् द्युखंडभा याम्पा सौम्पान्पथा त्रिमोनं तन्नतभागास्पुरथवैषां । [6] दृग्ज्पा द्वादशगुणिता शंकुविभक्ता प्रभा घुलगेर्के त्रिगृहज्पा सूर्यगुणा शंकुविभक्ता घुदलकर्ण: [7] द्युज्पा कुज्पेनयुता याम्पोत्तरगोलयोदिनाधृतिः त्रिज्पा चरजपयैवं वियुतयुता स्पाद्दिनार्धात्पा

[8] लंवज्पापमजीवासमनरसूर्यैः धृतिः पृथ ~णिता

त्रिज्पणात्तद्वृतिपालकर्णेर्भत्का मराः क्रमशः ।

[9] द्युज्पांतयोश्च घातो गटितैर्गुणकारको पृथगुणित

त्रिज्पागुणितैर्हतः विभाजयेश्छकवो वा स्पु: Ms. B : 5 a ०त्रिमा° 5d °मागास्युरथवैषम् ।