पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/207

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२ वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे अधिकार: II। [लम्बज्योना त्रिज्या त्रिज्याघ्ना त्रिभगुणकृतेरूना । तदनन्तरहारहृता तद्गुणिता च धृतिदिनदले शङ्कुः] ॥ २२ ॥

एवं योगवि[योगैर्बहुश: साध्या नरा द्युदले]।

[दृग्ज्याशङ्क्वोः मिथः प्रसाधनम्।]

दृग्ज्याशङ्कू प्राग्वन् मिथः प्रसाध्यौ भुजाग्रावत् ॥ २३ ॥

[ इष्टशङ्कुः] पलगुणपलभाकुज्याग्रज्याभिर्धूतिः पृथग्गुणिता । त्रिज्याक्षश्रवणाग्रातद्धृतिभक्ता च नृतलानि ॥ २४ ॥' , अथवा धृत्यन्त्याद्यैः कथितगुणैः प्रोक्तहारकैः प्राग्वत् ।

नृतलानि तत्कृतिवियुग्धृतिवर्गान्मूलमथवा ना ॥ २५ ॥

वोक्त्तगुणैर्गुंणितो ना लम्बज्यार्का१२]पमगुणसमनरहृत् ।

नृतलानि तानि हारैर्गुणितानि नरा गुणहृतानि । २६ ॥

Text of Ms. A : 22 लंबज्याकोनयुती [unindicated gap}त्रिगुणाकृतेर्पदि वा वस्ति--णाश्ट धृति: [unindicated gap) 23पतेद्युतौदगवि ( unindicated gap दृग्ज्पाशंकुं प्राग्वन्मिथः प्रसाध्पौ भुजाग्रावत् । [24] पलगुणपलभाकुज्पाभूजाभिवृतिः पृथगुणिता त्रिज्पाक्षश्रवणाग्राउद्धृतिभत्का च नृतलानि [25] अथवा धृत्पांत्पाद्याः कथितगुणैः प्रोक्तहारकेः प्राग्वत्। नृतलानि तकृतिवियुग्वृतिवर्गान्मूलमथवा ना 126] वोक्तगुणैर्गुणितो ना लंवज्पाकार्पमयुणसमनरहृत्। नृतलानि तानि हारैर्गुणितानि नरा गुणहृतानि Ms. B: 24 d उद्वृति