पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/217

एतत् पृष्ठम् परिष्कृतम् अस्ति

192 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकारः III [स्वान्त्या ततश्शङ्कुश्च] सौम्ये यदोन्नतरहितचरार्धतः ज्या तया चरज्योना ।

स्वान्त्या स्याच्छङ्कक्वाद्यं यथोक्तविधिनैव संसाध्यम् ॥ १९ ॥

[ स्वधृतिः ततश्शङ्कुश्च ]

धृतिकुञ्ज्याद्युज्याभिर्गुणिता ज्या[ऽन्त्या]चरत्रिगुणभक्ता । लब्धोनिता क्षितिज्या स्वधृतिः प्राग्वन्नरस्तस्याः ॥ २० ॥

[छाया-छायाकर्णौ ] भावृत्ताग्राक्षज्याघाते कुञ्ज्योद्धृते द्युतिश्रवणः । भावृत्ताग्रालम्बकघाते क्रान्तिज्ययाऽऽप्ते वा ॥ २१ ॥ भावृत्ताग्रात्रिज्यावधेऽथवा भाजितेऽग्रया भवति । त्रिज्याभुजाड्गुलिवधे भुजज्यया [भाजिते] वा स्यात्। २२ । भावृत्ताग्रादृग्ज्यावधेऽग्रया भाजिते भवेच्छाया । २३। Text of Ms. A : [19] सौम्पे दान्नत्सहिता चराद्वृतज्पा तया वरज्पोना

त्स्वांत्पा स्पाश्छंक्वाद्यं यथोक्तविधिनैव संसाध्पं ॥
[20] धृतिकुज्पा - घुज्पाभिर्गुणिता ज्या - चरत्रिगुणभक्ता

लव्दोनिता क्षितिज्पा स्वधृतिः प्राग्वं नरस्तस्पाः ।

[21] भावृत्ताग्राक्षन्पाघातो कुज्पाद्वृते द्युतिश्रवणः भावृत्ताग्रालंवज्याकघाते क्रांतिज्पयाप्ते वा ।
[22] भावृत्तावधोयवा भाजितेग्रया भवति

त्रिज्पाभुजांगुलिवधे भुजज्पया वा स्पात्

[23] भावृत्ताग्रादुग्ज्पावधेग्रया भाजित्ते भवेश्छाया

Ms. B: 20 लब्दो