पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/218

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: 10] इष्टच्छायाविधि: 193 [तत. शङ्कुदृग्ज्ये] त्रिज्याऽर्का[१२]भाभ्यस्ते कर्णह्रते शङ्कुमौर्विकादृग्ज्ये । दृग्ज्या सूर्या[१२]भ्यस्ता प्रभाहृता वा भवेच्छङ्कुः ॥ २४ ॥ [धृतिः, उन्नतं, उन्नतकालश्च।]

तद्घृत्यग्रात्रिज्याक्षश्रुतिभिस्ताडितः पृथक् शङ्कुः ॥ समनृष्कान्त्यवलम्बज्यासूर्यै[१२]र्भाजितो धृतयः ॥ २५ ॥

प्रोक्त्तगुणध्नैर्नृतलैर्वाऽग्राकुज्याक्षगुणपलभाह्रत् । स्वधृतिः कुज्योनयुता सौम्येतरयोर्भवेद् गुण्यः ॥ २६ ॥॥ त्रिज्याचरजीवाभ्यां गुणितो गुण्यो द्युगुणकुगुणभक्तः । तद्धनुरूनसमेतं चरासुभिः स्यादुन्नतकम् ॥ २७ ॥ द्युदलश्रवणहताऽन्त्या स्वेष्टश्रवणोद्धृता फलस्य धनुः । चरदलहीनयुतं वा समुन्नतं सौम्यदक्षिणयोः । २८ । Text of Ms. A : [24] त्रिज्यार्काभाम्पस्ते वार्णहृते शंकुमौर्विकादिग्फ्रे दिग्न्पा सूर्याभ्पस्ता प्रभाहृता वा भवेश्छकु:

[25] उद्धृत्पाग्रात्रिज्पाक्षश्रुतिभिस्ताडितत्पृथक् शंकुः । समनृक्रांत्पवलंवज्पासूर्येर्भाजित धृतयः
[26] प्रोक्त्तगुणघ्नैर्नृतलवाग्राकुञ्ज्पाक्षगुणपलेभाह्रत्

धृतिकुज्पौनसमेता सौम्पेतरयोर्भवेद् गुण्पः [27] त्रिज्पावरजीवाम्पोर्गुणितो गुण्पो घुगुणकुगुणभक्तः । तद्वनुऊनसमेत चरासुमिः प्रागुन्नातकं । [28] द्युदलश्रवणहतांत्पा स्वेष्टश्रवणोद्धृता फलस्ष्प धनुः - चरणामयुतहानं वा समुन्नतं सौम्पदक्षिणयोः Ms. B : 25 b ताडितः पृथक् शंकुः ।। 26 ।d सोम्येतर 27 a त्रिज्याचर° 27 c °समेतं चरा° 28 c ०युतहीनं