पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/223

एतत् पृष्ठम् परिष्कृतम् अस्ति

198 वटेश्वरसिद्धान्ते विप्रश्नाधिकारे अधिकारः ।।। अग्रायाः प्राग्वदाद्यान्यौ आद्योनादन्यवर्गतः ।

यत्पदं तेन हीनाढयोऽपरः शङ्कुः यथाक्रमम् ॥ ६ ॥

[दिवौकसां स्फुटशङ्कुः}

स्फुटमानार्धयुक्शङ्कुधनुषोज्र्या दिवौकसाम् ।
मध्यभुतवसरांश[1/15 ]कलिकोना स्फुटो नरः ॥ ७ ॥

[रवेः समशङ्कुः] रविभुजजिनमौर्व्योर्वधात्पलज्याहृतात् समः शङ्कुः ॥

उत्तरगोले स्वाक्षादल्पक्रान्त्यामयं [ग्राह्य:] ॥ ८ ॥

क्रान्तिज्या त्रिगुणाघ्ना पलज्यया भाजिता समना । पलकर्णहता चापमजीवाऽक्षभाहता समना ॥ ९ ॥ वाऽप्राक्रान्तिज्याहतिरुर्वीजीवोद्धृता समः शङ्कुः । स्वधृतिघ्नापमजीवा नृतलहता समनरो भवति ॥ १० ॥ Text of Ms. A : [6] अग्रायाः प्रापदाद्यात्पावाद्योनादन्पवर्गतः यत्पदं तेन हीनास्तोपनः शंकुः यथाक्रमम

[7] स्फुटमानार्धयुश्छंकुधनुषोज्पा दिवौकासां। 

मध्यभुत्केवासरांशे कालकोटेः स्फुटो नरः [8] रविभुजाजेनमौर्व्पोर्वघात्पलज्पाहृतात्समः शंकु उत्तरगोले खाक्षादल्पष्क्रांत्पामयं

[9] क्रांतिज्पा दिगुणघ्नायलज्पया भाजिते समोना । 

पलकर्णहता चापमजीवाक्षिभाहृता समता

[10] वाग्राकांत्रिज्पाहतिरुर्वीजीवोद्धृता समः शंकुः

स्वधृतिघ्रापमजीवा नृतलहता समनरो भवति Ms. B : 6 a द्यान्पा 6 d यथाक्रमम् 8 c स्वाक्षा>

II