पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/226

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 11 ] सममण्डलप्रवेशविधिः 201

क्रान्तिज्याघ्रो घातः कुज्याक्षज्यावधोद्धृतः समना ॥
[अथवा क्रान्तिज्याघ्नात् त्रिगुणतद्धृतिचरगुणहतेः साध्यः ॥ २२ ॥ किन्त्वत्र भागहरणं हारैरन्त्याहतैर्भवति। २३ ॥

[ शङ्कुभ्रमवृत्तस्य विष्कम्भः] त्रिज्याग्रा[युति]वियुतिहतिर्दिनदलनृतलाप्तमन्वितमनेन । नृतलेनाभाशङ्कोस्स्याद् भ्रमवृत्तस्य विष्कम्भः ॥ २४ ॥ [छायाभ्रमवृत्तस्य विष्कम्भः] तत्कालभुजादिनार्धच्छायायोगान्तरं समान्यदिशोः । भुजवगॉनच्छायावर्गातद्वर्ग:संयुताल्लब्धम् ॥ २५ ॥

द्विगुणेन तेन विवरेणाप्तं रविभाभ्रमच्छेदः।
सोऽपि द्विगुणोऽङ्गुलभाभ्रमवृत्ते भवति विष्कम्भः ॥ २६ ॥

Text of Ms. A : [22] क्रान्तिज्पाघ्नो जातः कुज्पाक्षज्पावधाद्धृतः समना दुद्धृतिचरगुणहतेस्साद्यः ।

[23] केन्त्वत्र भागहारणं हारैरंत्पाहर्तर्भवति ।
[24] त्रिज्पाग्राहतिवियुतिदिनदलनृतलाप्तमन्वितमनेन

नृतलेताभाशङ्कोस्स्पात्क्रमवृत्तस्प विष्कम्भ: ।

[25] तत्कालभुजादिनावम्वायायोगान्तरं सामान्पादिशोः । भुजवर्गातस्छायावर्गातद्वर्गसंपुताल्लब्धम् ।
[26] द्विगुणेन येण विवरेणायं रविभाभ्रमछेद:

सोपि द्विगुणोङ्गुलगाभ्रमवृत्त भवति । विष्कम्भः । Ms. B 24 al °वियुतिदिन० 24 C नृतलेना’ 25 2 °दिनवम्बा° 25 b सामान्या दिशोः 26 b °भ्रमच्छेदः 26 ।d भ्रमवृत्ते