पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/229

एतत् पृष्ठम् परिष्कृतम् अस्ति

12. कोणशङ्कुविधिः [कोणशङ्कुसाधनाय प्रथमविधिः] त्रिज्याकृतिदलमग्राकृतिवियुगिनकृतिहतं भवेदाद्यः ॥ अन्योऽर्कपलाभाग्रावधोऽक्षभाकृतियुतैद्विनगैः [७२] ॥ १ ॥॥ भक्तावाद्यान्यकृतियुतस्य पदं युतमुदग्वियुग्याम्ये । अन्येन कोणना स्याद्वियुगुदगपि लघु पदान्नाऽन्यः । २ ॥ [द्वितीयविधिः]

इष्टाग्रान्तरकृत्या द्विगुणितयोदग्वियुक्र्त्रिगुणवर्गात् । 

मूल कोणनरो वा पलभाघ्नोऽर्कविहृदिष्टमसकृदेवम् ॥ ३ ॥ दक्षिणगोले चेष्टयुताग्रयोक्तविधिना विदिङ्ना स्यात् । तस्माद्दृग्ज्याकर्णच्छायाः संसाधयेत् प्राग्वत् ॥ ४ ॥ [आद्यान्यहाराणां रूपान्तराणि] अग्राकृत्या हीना त्रिगुणकृतिः द्विगुणया द्विभक्ता वा । गुण्यो वाऽग्राकृत्या हीनं त्रिगुणस्य वर्गार्धम् ॥ ५ ॥ Text of Ms. A : [1] त्रिज्पाकृतिदलमग्राकृतिवियुगिनकृतिहतभ्मवदाद्याः । अन्पोर्कपलाभाग्रावधोक्षभाकृतिपुतैर्द्धिनगै:

[2] भत्तावाघोन्पकृति:पुतस्प पदं पुतमुदग्पिपुग्पायो

अन्पेन कोणना स्पाद्विध्रुगुदगपि लघु, यदनात्पः । [3] इष्टाक्रान्तरकृत्पा द्विगुणितयोदग्पियुक्तिगुणवर्गात् । मूलं कोणनरो वा । यलभाघ्र्पोर्कविहृदिष्टमसकृदेवम्

[4] दक्षिणगोले चेष्टपुजागाह्युक्तविधिना विदिङ्ना ग्पात्

तस्मादुग्पाकर्णछाया संसाधयेत्प्राग्वत् ।

[5] अग्राकृत्पा हीना त्रिगुणकृतिः द्विगुण्पया विभागोन्प:
गुप्पो वाग्राकृत्पा हीनं द्विहीनं त्रिगुणस्प वर्गार्धम् ।